SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 148 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. वक्तव्यविशेषः कोशेऽस्मिन्निदं मन्त्रब्राह्मणं द्वितीयप्रपाठके षष्ठे खण्डे चतुर्दशमन्त्र भागान्तं दृश्यते ॥ No. 127 (1976/2). * मन्त्रब्राह्मणभाष्यं वेदार्थप्रकाशाख्यम्. * Mantra-Brāhmana - Bhāsyam, styled Vedārthaprakāśa. Author--Sāyana. Substance-Palm-leaf. Size—14 × 12 inches. Character—Nāgari. Folios——116. Lines on a page-6. Letters in a line-46. उपक्रमः - [ वेदः Age of Ms.—Old. Condition of Ms. Leaves are worm-eaten here and there. Correct or incorrect-Appears to be correct. Subject in brief: This commentary explains the meanings of the mantras that are pronounced while performing the Grihya Karmas according to Kauthumi Śākhā of Sama Veda. Shree Sudharmaswami Gyanbhandar-Umara, Surat Complete or incomplete— Complete. वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ तत्कटाक्षेण तद्रूपं दधदक्कमहीपतिः । आदिशत्सयणाचार्य वेदार्थस्य प्रकाशने ॥ ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् । कृपालुः सायणाचार्यो वेदार्थ वक्तुमुद्यतः ॥ व्याख्यातावृग्यजुर्वेदौ सामवेदेऽपि संहिता | व्याख्याता ब्राह्मणस्याथ व्याख्यानं संप्रवर्तते ॥ www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy