SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 146 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः अष्टमे खण्डे - अर्घ्यपाद्यपादप्रक्षालनमधुपर्कादिषु विनियुक्ता मन्त्राः परिदृश्यन्ते ॥ वक्तव्यावशेषः__मन्त्रब्राह्मणमिदं मन्त्रपर्वापराभिधानं सामशाखीयेषु कौथुमीयानां गाहकर्मोपयोगिमन्त्रसंग्रहरूपं दृश्यते । श्रोसायणार्यप्रणीतैतद्भाष्यपर्यालोचनयेदमुपनिषद्राह्मणस्य पूर्वभागरूपमिति ज्ञायते । यच्चोक्तमेतद्भूमिकायां श्रीसत्यव्रतसामश्रमिभिः–'यञ्चोक्तं षष्ठत्वेन मन्त्रं वोपनिषदिति तत्तु सामगप्रसिद्धिविरुद्धमेव, न हि कोऽपि सामगो मन्वं व्यवहरत्युपनिषदिति, नाप्युपनिषदं मन्त्रमिति' इति तत्तु तैः त्रयीपरिचये मन्त्रब्राह्मणसायणभाष्यानुपलम्भसूचनात्तथोक्तमिति वयं मन्यामहे । यतस्तत्र सायणायैरेव एतद्राह्मणभाष्यारम्भे "आर्षेयं देवताध्यायो भवेदुपनिषत्ततः। संहितोपनिषद्वंशो ग्रन्था अष्टावुदीरिताः ॥ तत्रोपनिषदाख्यो यः षष्ठो ग्रन्थः स च द्विधा । मन्त्रपर्व च विद्येति" इति 'रहस्यत्वात्तु मन्त्राणां विद्यासंनिधिपाठ्यता।' इति च मन्त्राणां रहस्यत्वसाम्यादुपनिषत्संनिधिपाठ्यत्वं एतन्मन्त्रपर्वणश्च उपनिषद्ब्राह्मणपूर्वभागरूपत्वं च स्पष्टमेवाभ्यधायीति नास्माभिस्तत्र विशेषतो वक्तव्यमवशिष्यते ॥ No. 125 (1945/2). मन्नब्राह्मणम्. Mantra-Brahmanam. Substance-Palm-leaf. Age of Ms.-Old. Size-138x1 inches. Condition of Ms.-Good. Character-Nagari. Correct or incorrect- Appears Folios--74-88. to be correct. Lines on a page-6. Complete or incompleteLetters in a line-52. ___Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy