SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. वक्तव्यविशेषः _No. 120 कोशवत्. No. 124 (1937/2). मन्त्रब्राह्मणम्. Mantra-Brāhmaṇam. Substance-Palm-leaf. Size-91X1 inches. Character--Nagari. Folios--14-23. Lines on a page-9. Letters in a line-- 48. Age of Ms. - Ancient. Condition of Ms.-Good. Correct or incorrect-Appears to be correct. Complete or incomplete _Complete. उपक्रमः ओम् ॥ देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपति भगाय । .. दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाचं नः स्वदतु ॥ काम वेद ते नाम मदो नामासि समानयाऽमुं सुरा तेऽभवत् । परमत्र जन्माग्ने तपसो निर्मितोऽसि स्वाहा ॥ उपसंहारः मुञ्च गां वरुणपाशांद्वि(शाद्दिषन्तं मेऽभिधेहि तं जह्यमुष्य चोभयोरुत्सृज गामत्तु तृणानि पिबतूदकम् । माता रुद्राणां दुहिता वसूनां स्वसाऽऽदित्यानाममृतस्य नाभिः । प्रणुवोचं चिकितुषे जनाय मा गामनागामधित(दिति)वधिष्ट । ओमुत्सृजत ॥ ॥ मन्त्रपर्व समाप्तम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy