SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणं] GOVERNMENT ORIENTAL LIBRARY, MYSORE 135 Character-Grantha. Folios—72. Lines on a page-8. Letters in a line-36. Age of Ms.-- Appears to be Condition of Ms.-Good. Correct or incorrect-Seems to be incorrect. complete or incomplete-In___ complete. old. उपक्रम: No. 114 कोशवत्. उपसंहारः एवं जुषाणस्सोम इति । गतम् । अत्राग्नेराज्यादन्यद्धविरस्ति । सोमस्य नास्ति। अतः सोमस्येदमाज्यं हविरिति मत्वाऽऽह । विणे-(प्रत्ने) नात्मायेन जन्मना हविःप्रक्षेपजन्मना शोभया जननीयेन वा हविषा स्वां तनुवं शुम्भानः शोभयमानः कविः कान्तदर्शनः वावृधे वर्धताम् । छान्दसो लिट् । तुजादीनां [इत्यभ्यासस्य दीर्घः] मिण्मियाभिसुरभि(गीर्भि) स्सूक्तिभिः वर्धयामः महायशसं कुर्मः। यस्माद्वयं वचोविदः वचसा वेदितारः वाग्योगविदः, अतस्त्वं सा(सु)मृडीकः सुष्टु सुखयिता भूत्वा [नः] अस्मान् आविश अनुप्रविश्यानुगृहाण । याज्या गता जुषाण इति ॥ ___ इष्टिहौत्रे षष्ठोऽनुवाकः ॥ अथ हविषां याज्यानुवाक्याःप्रतिपाद्यविषयः__ कोशेऽस्मिन् परिदृश्यमाने तैत्तिरीयब्राह्मणभाष्यभागे मूलस्थपदानां तत्रतत्रोदात्तादिस्वरप्रवृत्तिप्रदर्शनपूर्वकं नातिसंगृहीतं नातिविस्तृतं च विवरणं दृश्यते । प्रतिपाद्यविषयश्च एतन्मूलभूते No. 100 कोशे द्रष्टव्यः॥ वक्तव्यविशेषः__कोशेऽस्मिन्निदं तैत्तिरीयब्राह्मणभट्टभास्करभाष्यं तृतीयाष्टके प्रथमप्रश्ने 51 तमवाक्यमारभ्य पञ्चमप्रश्ने षष्ठानुवाकान्तं दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy