SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ fami] GOVERNMENT ORIENTAL LIBRARY, MISORE 123 Age of Ms. Old. Correct or incorrect-Correct. Condition of Ms.-Too bad. | Complete or incomplete-In ___complete. उपक्रमः___अङ्गिरसो वै सत्रमासत । तेषां पृश्निर्मिधुगासीत् । सर्जीपणाजीवत्। तेऽब्रुवन् । कस्मै नु सत्रमास्महे । येऽस्या ओषधीन जनयाम इति । ते दिवो वृटिमसृजन्त । यावन्तस्ताका अवापद्यन्त । तावतीरोपधयोऽजायन्त । ता जाताः पितरो विषणालिम्पन् ॥ उपसंहारः-- तेन वयं भगवन्तस्स्याम । तं त्वा भग सर्व इजोहवीमि । स नो भग पुर एता भवेह । समध्वरायोषसो नमन्त । दधिक्रावेव शुचये पदाय। अर्वाचीनं वसुविदं भगं नः । रथामिवाश्वा वाजिन आवहन्तु । अध्वावती. गोमतीन उपासः । वीरवतीस्सदमुच्छन्तु भद्राः । घृतं दुहाना विश्वतः प्रपीनाः । यूयं पात स्वस्तिभिस्सदा नः ॥ प्रतिपाद्यविषयः-- No. 100 कोशे द्रष्टव्यः. वक्तव्यविशेषः ' कोशेऽस्मिन् तैत्तिरीयब्राह्मणे द्वितीयाष्टकमात्रं दृश्यते । अत्रापि कोश उदात्तादिस्वरसूचका रेखा न दृश्यन्ते ॥ No. 106 (574). तैत्तिरीयब्राह्मणम्. Taittiriya-Brāhmanam. Substance-Palm-leaf. Age of Ms.-Old. Size-161 x 12 inches. Condition of Ms.- Not good. Character-Grantha. Correct or incorrect- Appears Folios-85. ___to be correct. Lines on a page---8. Complete or incomplete --InLetters in a line--56. complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy