SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 122 Lines on a page-7. Letters in a line - 48. DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. Age of Ms.-Old. Condition of Ms. The letters | on the leaves are missing उपक्रम: No. 100 कोशवत्. उपसंहारः यदिदं किं च । य एवं वेद । कल्पतेऽस्मै । स वा अयं मनुष्येषु यज्ञस्सप्तहोता । अमुत्र सद्भयो देवेभ्यो हव्यं वहति । य एवं वेद । उपैनं यज्ञो नमति । यो वै चतुर्होतॄणां निदानं वेद । निदानवान् भवति ॥ अग्निहोत्रं वै दशहोतुर्निदानम् । दर्शपूर्णमासौ चतुर्होतुः । चातुर्मास्यानि पञ्चहोतुः । पशुबन्धष्षड्ढोतुः । सौम्योऽध्वरस्सप्तहोतुः। एतद्वै चतुर्होतॄणां निदानम् । य एवं वेद । निदानवान् भवति ॥ प्रतिपाद्यविषयः— No. 100 कोशवत्. [वेद: here and there, on account of worm-eating. Correct or incorrect-Appears to be correct. Complete or incomplete—Incomplete. वक्तव्यविशेषः कोशेऽस्मिन् द्वितीयाष्टके द्वितीय प्रश्नान्तं तैत्तिरीयब्राह्मणं दृश्यते । अत्रापि कोशे उदात्तादिस्वरसूचका रेखा न दृश्यन्ते || No. 105 (1511 / 1). तैत्तिरीयब्राह्मणम्. Taittirīya-Brāhmanam. Substance-Palm-leaf. Size - 18 x 11 inches. Character-Grantha. Shree Sudharmaswami Gyanbhandar-Umara, Surat Folios-- 63. Lines on a page-8. Letters in a line-54. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy