SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Gravi] GOVERNMENT ORIENTAL LIBRARY, JYSORE 119 चतुर्थे–पुरुपमेधोऽभिधीयते ॥ पञ्चमे-इटिहौत्रमन्ना आम्नायन्ते ॥ षष्ठे यूपसंस्कारः पाशुकहौत्रमन्त्राश्च परिदृश्यन्ते ॥ सप्तमे-यज्ञे आन्तरालिकव्यतिक्रमपरिहारकप्रायश्चित्तादिकं कथ्यते । अत एवायं प्रश्नो यज्ञच्छिद्रपूरकत्वादच्छिद्रप्रश्न इत्यभिधीयते ॥ अष्टमे अश्वमेधप्रश्न-स्वाभिसंस्कारकथनपूर्वकमश्वमेधीयप्रथमाहकर्तव्यमुच्यते ॥ नवमे अश्वमेधप्रश्ने-अश्वमेधीयद्वितीयाहकर्तव्यान्यभिधीयन्ते ॥ दशमे प्रथमकाठकप्रश्ने सावित्रच्यनमभिधीयते ॥ एकादशे द्वितीयकाठकप्रश्ने-नाचिकेतचयनं दृश्यते ॥ द्वादशे तृतीयकाठ प्रश्ने वातुर्होत्रवैश्वसृजचयने अभिधीयते ॥ वक्तव्यविशेषः कोशेऽस्मिन् तैत्तिरीयब्राह्मणं समग्रं सकाठकप्रश्नमुपलभ्यते ॥ No. 101 (1413). तैत्तिरीयब्राह्मणम् . Taittiriya-Brahmanam. Substance-Palm-leaf. | Age of Ms.-Old. Size-19x 12 inches. Condition of Ms.-Not. so Character-Grantha and Te- | ____very good. ___lugu. . Correct or incorrect- Appears Folios-152. to be correct. Lines on a page-8. Complete or incomplete-- Letters in a line-76. Complete. उपक्रमः-- No. 100 कोशवत्. उपसंहारः No. 100 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy