SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपसंहारः सर्वेषां वा एतच्छन्दसां रूपं यत्रिपदास्तेन गायत्र्यो यदेकादशाक्षराणि पदानि तेन त्रिष्टुभो यहादशाक्षरं पदं तेन जगत्यो यत्रयस्त्रिंशदक्षरास्तेन विराजस्तेनानुष्टुभो न ह्यकस्मादक्षराद्विराधयन्ति त्रयस्त्रिश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः ॥ ॥ तृतीयपश्चिका समाप्ता ॥ प्रतिपाद्यविषयः-- _No. 94 कोशे द्रष्टव्यः. वक्तव्यविशेषः कोशेऽस्मिन् द्वितीयतृतीयपश्चिके एव दृश्येते. No. 99 (C 831). ताण्ड्यब्राह्मणभाष्यं वेदार्थप्रकाशाख्यम्, Tāņdya-Brāhmaṇa-Bhāṇyam, styled, Vedārthaprakāśa. Author-Sāyaṇa. Age of Ms.-Appears to be Substance-Paper. old. Size-161x6 inches. Condition of Ms.-Good. Character-Nagari. Folios-190. Correct or incorrect--Correct. Lines on a page-16. Complete or incomplete-InLetters in a line-64. complete. उपक्रम: वागीशाद्यास्सुमनसस्सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy