SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणं] GOVERNMENT ORIENTAL LIBRART, MYSORE 93 शतिसंख्याभिरेताभिरभिरेव यजमानं समृद्धं करोत्येव । अभ्यासोsध्यायपरिसमाप्तयर्थः ॥ इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे ऐतरेयब्राह्मणे पञ्चमाध्याये चतुर्थः खण्डः ॥ प्रथमपश्चिका समाप्ता. प्रतिपाद्यविषयः कोशेऽस्मिन् परिदृश्यमाने ऐतरेयब्राह्मणीयप्रथमपश्चिकाभाष्ये No. 76 कोशे प्रदर्शिताः प्रथमपश्चिकागता विषयाः सुलालतयैत्र शैल्या तत्रतत्र प्रमाणोपन्यसनपुरस्सरं साधु विवियन्ते ॥ वजव्यावशेषः कोशेऽस्मिन्नैतरेयब्राह्मणसायणभाष्यं समूलानुवादं प्रथमपश्चिकायां प्रथमाध्याये पञ्चमखण्डप्रभृति प्रथमपश्चिकासमाप्त्यन्तं परिदृश्यते ॥ No. 82 (413). ऐतरेयब्राह्मणभाष्यं वेदार्थप्रकाशाख्यम् . Aitareya-Brahmana-Bhāsyam. Author-Sāyaṇa. | Age of Ms.-Old. Substance-Palm-leaf. Condition of Ms.- Almost Size-171 x 1 inches. __good. Character--Telugu. Correct ur incorrect-Fairly Folios-~-168. correct. Lines on a page-8. Complete or incomplete-InLetters in a line--70. complete. उपक्रम:-- शकटादधस्तादृत्विज उपावहरेयुः। युक्तः शकटे बद्धः । विमुक्तः शकटाद्वियोजितः । उभयोरनडुहोर्विमोचने दोषमुपन्यस्यति–“यदुभयोर्विमुक्तयोरुपावहरेयुः पितृदेवत्यं राजानं कुर्युः” इति राज्ञस्सो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy