SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 92 DESCRIPTIVE CATALOGUE OF SANSKRIT M96. [ag: _No. 81 (B 2). ऐतरेयव्राह्मणभाष्यं वेदार्थप्रकाशाख्यम्. Aitareya-Brāhmaṇa-bhāsyam, styled Vedārthaprakāśa. Author-Sāyana. Character-Telugu. Substance--Paper. Folios-114. Size-6. 2x7 inches. Lines on a page-12. Letters in a line-22. Correct or incorrect-Not so Age of Ms.-Not so very ___very incorrect. modern. Complete or incomplete-InCondition of Ms.-Good. complete. उपक्रमः-- प्रधानस्य हविषो यो (या)ज्यानुवाक्ये विधाय स्विष्टकद्रूपणाङ्गस्य (स्य यागस्य) फलविशेषाय छन्दो विशेषयुजे(क्ते याज्यानुवाक्ये विधातुकामः प्रथमं [द्वे ] ऋचौ विधत्ते-- "गायत्र्यै(त्र्यौ)स्विष्टकृतः संयो(या)ज्ये कुर्वीत तेजस्कामो ब्रह्मवर्चसकामः" इति । ‘स हव्यवाळमर्त्यः' इत्येका गायत्री, 'अग्निर्होता पुरोहितः' इत्यपरा गायत्री, ते उभे स्विष्टकृद्यागस्य संयो(या) ज्ये कुर्यात् । कीदृशोऽधिकारी? तेजः शरीरकान्तिः, ब्रह्मवर्चसं श्रुताध्यापनसंपत्तिः, तदुभयकामोऽधिकारी। संयाज्यशब्दार्थमाश्वलायन आह.स्विष्टकृतः संयाज्ये इत्युक्ते सौविष्टकृती प्रतीयात्' इति । स्विष्टकत्संबन्धिन्यौ पा (या) ज्यानुवाक्ये इत्यर्थः ॥ उपसंहारः___ सा श्रीः आदित्यप्राप्तिरेव भोग्यवस्तुसंपत्तिः। तदाहिन्य (दित्य) मण्डले(लं) आधिपत्यं स्वामित्वप्रापिका(पकम् ) 'आदित्य एषां भूतानामधिपतिः' इति श्रवणात् । मण्डलं नस्याप्यादित्यस्य विष्टपं स्थानभूतम् । तदेतन्मण्डलं प्रजापतेरप्यायतनं स्थानं, आदित्यमण्डले प्रजापत्युपासनस्याभिधानात् । तदेव मण्डलं स्वाराज्यं पारतन्त्र्याभावात् । उपसंहति–बुद्धौन्ये (ऋमोत्ये) नमेवैताभिरेकविंशत्या' इति । एकविं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy