SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ AIENT GOVERNMENT ORIENTAL LIBRARY, VYSORE 77 "प्रौढादिब्राह्मणान्यादौ त्रीणि व्याख्याय तुर्यकम् । ___ आर्षेयं ब्राह्मणं चाद्य सायणो व्याचिकीर्षति ॥" इत्येतदायब्राह्मणसायणभाष्ये परिदृश्यमानैः श्लोकैः सामवेदीयेध्वष्टसुं ब्राह्मणेष्वेतत्तुरीयं ब्राह्मणमिति ज्ञायते ॥ आधुनिकास्तु-शाखान्तरेषु प्रतिशाखमेकस्यैव ब्राह्मणस्य दर्शनादस्यां सामशाखायामप्येकेनैव ब्राह्मणन भवितव्यम् । तच्च छान्दोग्यब्राह्मणाख्यं पञ्चविंशत्यध्यायघटितताण्ड्यापराभिधप्रौढाख्येन अध्यायपञ्चकात्मकड़िशाख्येन च पूर्वभागेण तथाऽध्यायद्वयघटितमन्त्राख्येन अध्यायाटकात्मकोपनिषदभिख्येन चोत्तरभागेण सहितं संकलनया चत्वारिंशदध्यायात्मकं ब्राह्मणान्तरवत् श्रौतगायोभयकर्मविधायकमभ्युपेयम्। ततश्च सामविधानार्षेयदैवतसंहितोपनिषद्वंशवाह्मणानामनुब्राह्मणत्वमेव । तथाच 'अनुब्राह्मणादिनिः' इति पाणिनीयस्मरणमप्युपपद्यते। अन्यथा काप्यन्यत्र अनुब्राह्मणग्रन्थादर्शनात्तदभित्तिचित्रायितमेव स्यात् । निदानसूत्रादावनुब्राह्मणपदोपादानमप्यतदभिप्रायकमेव । एवं चास्यायव्राह्मणस्यानुब्राह्मणत्वमेवेत्यभिप्रयन्ति ॥ कोशेऽस्मिन्नायब्राह्मणं समग्रं दृश्यते ॥ ७४-७५ पत्रयोः तत्तत्खण्डानामाद्यवाक्यानि प्रातिलोम्यन संगृही. तानि दृश्यन्ते ॥ . . No. 69 (2497/4). आर्षेयब्राह्मणम्. . : : . . Arseya-Brāhmanam. Substance-Palm-leaf. Age of Ms.--Old. Size -145 x 1} inches. Condition of Ms.-Tolerably Character-Nagari. ____good. Correct or incorrect-- Almost Folios--78-88. correct. Lines on a page--9. Complete or incomplete -- Letters in a line-62. ___Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy