________________
हृदये तुमि मां भक्ति। तोमार भे प्रतिमा गडी मंदिरे मंदिरे । त्वंहि दुर्गा दश प्रहरण धारिणीम् ।। कमला कमल-दल विहारिणीम् । वाणी विद्या दायिनीम् नमामित्वाम् । ॐ नमामि कमलाम् अमलाम् अतुत्तास् । सुजलाम् सुफलाम् मातरम मातरम् । वन्दे ॥ श्यामलाम् सरलाम् सुस्मिताम् भूषिताम् । धरणीम् भरणीम् मातरम् । वन्दे मातरम् ॥ .
राष्टीय प्रार्थना जन गण मन अधिनायक जय हे भारत भाग्य विधाता । पञ्जाब सिन्ध गुजरात मराठा द्राविड उत्कल बंगा ॥ विन्ध्य हिमाचल यमुना गंगा उच्छल जलधि तिरंगा । तव शुभ नामे जागे तव शुभ आशीस मांगे । गाहे तव यश गाथा, जनगण मंगल दायक जय हे भारत भाग्य विधाता ।
जय हे ! जय हे ! जय हे ! जय अय जय जय हे भारत भाग्य विधाता । जन गण मन अधिनायक जय हे भारत भाग्य विधाता।
प्रार्थना सारे जहां से अच्छा हिन्दोस्तां हमारा । हम बुलबुले हैं उसकी वह गुलसितां हमारा ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com