________________
॥श्री॥
श्री केशरियाजी जैन गुरुकुल
भजनावली
भारत वंदना वन्दे मातरम् । सुजलाम् सुफलाम् मलयज शीतलाम् । शस्य श्यामलाम् मातरम् ॥ वन्दे मातरम् ॥ . शुभ्र ज्योत्स्ना पुलकित यामिनिम् । । फुल्ल कुसुमित द्रुमदल शोभिनीम् । सुहासिनि सुमधुर भाषिणीम् । मुखदास वरदान मातरम् ॥ वन्दे मातरम् ॥ त्रिंशत्कोटि कण्ठ कलकल निनाद कराले। द्वित्रिंशत्कोटि भुधृत खर कर वाले ॥ के बोलेमा तुमि प्रवले .. बहुघल धारिणीम् नमामि तारिणीमा ! ..! रिपुदल-वारिणीम् मातरम् ॥ वन्दे मातरम् ॥ त्वंहि विद्या त्वंहि धर्म त्वहि हृदि त्वंहि मर्म । त्वंहि प्राणाः शरीरे वाहुते तुमि मां. शक्ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com