SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ( ७६ ) नित्य स्मरण नमस्कार मन्त्र " णमो अरिहन्तायां, णमो सिद्धाणं, णमो आयरियायां णमो उवझायाणं, णमो लोए सव्व साहुगां। एसो पंच णमुक्कारो सव्व सवप्पणासणो । मंगलायां च सव्वेसिं, पढमं हवई मंगलम् । उवसग्गहर स्तोत्र उवसग्गहरं पासं, पासं वंदामि कम्मघणमुक्कं । विसहरविसनिन्नासं, मंगलकल्लाप्रवासं ॥ १ ॥ विसहरफुलिंगमंतं, कंठे धारेई जो सया मछुआ तस्स गइरोगमारी, दुठ्ठजरा जंति उवसामं ॥ २ ॥ चिठ्ठउ दूरे मन्तो, तुज्झ पणामो वि बहुफलो होइ । नरतिरिपसु वि जीवा, पार्वति न दुक्खदोगश्च ॥ ३ ॥ तुह समत्ते लद्धे, चिंतामणिकप्पपायवब्भहिए । पावंति श्रविग्घेगा, जीवा अयरामरं ठाणं ॥ ४ ॥ इय संथुप्रो महायस !, भक्तिव्भरनिब्भरेण हियपण । ता देव ! दिज्ज बोहिं, भव भवे पास जिणचन्द ॥ ५ ॥ भक्तामर स्तोत्र भक्तामर प्रणतमौलिमणिप्रभाणा-मुद्योतकं दलितपापतमोवितानम् । सम्यक् प्रणम्य जिनपादयुगं युगादा-वालम्बनं भवजले पतताम् जनानाम् ॥ १ ॥ यः संस्तुतः सकल वांग्मय तत्त्वबोधा दुद्धृतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगतत्त्रित Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034946
Book TitleMahatma Jati ka Sankshipta Itihas
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages120
LanguageHindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy