SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ विशिष्ट पंद्यो. सदानवसुराजिता असमराजिनाभीरदा क्रिया सुरुचितासु ते सकलभा रतीरायताः ॥ ५० ॥ ( ११ ) श्रीचक्रधरायाः स्तुतिः । ( १२ ) श्रीकपर्दियक्षराजस्मृतिः । याऽत्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुतात्समतनुभागविकृतधीरसमदवैरिव धामहारिभिः । तडिदिव भाति सान्ध्यघनमूर्धनि चक्रधराऽस्तु सा मुद्देऽसमतनुभा गवि कृतधीरसमदवैरिवधा महारिभिः ॥ ७२ ॥ द्विपदीछन्दः । द्विपं गतो हृदि रमतां दमश्रिया प्रभाति मे चकितहरिद्विपं नगे । वटाह्वये कृतवसतिश्च यक्षराट् पृथ्वीछन्दः । " प्रभातिमेचकितहरिद् विपन्नगे ॥ ७६ ॥ . रुचिराछन्दः । ( १३ ) श्रीगोरीदेव्याः स्तुतिः । अधिगतगोधिका कनकरुक् तव गौर्युचिताकमलकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती ૨૯ Shree Sudharmaswami Gyanbhandar-Umara, Surat कमलकरा जितामरसभाऽस्यतु लोपकृतम् ॥ ८० ॥ तत्कुटकवृत्तम् । www.umaragyanbhandar.com
SR No.034943
Book TitleMahakavi Shobhanmuni ane Temni Kruti
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1935
Total Pages38
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy