________________
KARAKANDACARIU
किं पि हवइ । ता अप्पमत्ता हवामि। तओ कयं चउसरणं गमणं गरहियाई दुचरियाई खामिओ सयलजीवरासी, कयं सागार भत्तपच्चक्खाणं ।
जइ मे होज पमाओ इमस्स देहस्सिमाए वेलाए।
आहारमुवहिदेहं चरिमे समयंमि वोसिरियं॥ तओ पञ्चनमोक्कारो मे सरणं, जओ सो चेव इहलोग-परलोगेसु कल्लाणावहो । भणियं चः
वाहि-जल-जलण-तकर-हरि-करि-संगाम-विसहर-भयाई। नासन्ति तक्खणेणं नवकार-पहाण-मन्तेणं ॥ न य तस्स किंचि पहवइ बाइणि-वेयाल-रिक्ख-मारि-भयं ।
नवकार-पहावेणं नासन्ति य सयल दुरियाई ॥ तहा:
हिययगुहाए नवकारकेसरी जाण संठिओ निच्चं ।
कम्मट्टगण्ठि दोघघवं ताण परिनटुं ॥ तओ नवकारमणुसरन्ती पविट्ठा एगदिसाए । जाव दूरं गया ताव दिट्ठो एगो तावसो। तस्स मूलं गया अभिवाइओ सो ! पुच्छिया तेण कओ सि, अम्मो, इहागया। ताहे कहेइ अहं चेडगस्स धूया, जाव हत्थिणा आणीया । सो य तावतो चेडगस्स नियल्लओ । तेण आसाइया मा बीहेहि त्ति । भणिया य मा सोयं करेहि ईइसो चेव संजोगविओगहेऊ जम्म-मरण-रोग-सोगपउरो असारो संसारो । वणफलेहिं अणिच्छन्ती वि काराविया पाणवित्ति नीया वसिम भणिया य एत्तो परेण हलकिट्टा भूमी तं न अक्कमामो अम्हे । एसो दन्तपुरस्स विसओ दन्तवको य एत्थ राया । ता तुम निब्भया गच्छ एयम्मि नयरे । पुणो सत्येण गच्छK चम्पं ति । नियत्तो तावसो । इयरा पविट्ठा दन्तपुरं, गया पुच्छन्ती साहुणीमूलं । वन्दिया पवत्तिणी। पुच्छिया कओं साविगा। कहियं तीए जहट्टियं । परुण्णा मणागं संठविया पवत्तिणीए महाणुभावे, मा कुणसु चित्तखेयं अलंघणिओ हु विहिपरिणामो । जओ:--
विहाडवइ घडियं पि हु विहडियमवि किंचि संघडावेइ ।
अइनिउणो एस विही सत्ताण सुहासुहकरणे ॥ किं च
खणदिट्टनट्ठविहवे खणपरियट्टन्तविविहसुहदुक्खे । खणसंजोगविओगे संसारे नत्थि कि पि सुहं ॥ जेणं चिय संसारो बहुविहदुक्खाण एस भण्डारो। तेणं चिय इह धीरा अपवग्गपहं पवजन्ति ॥
१ add सव्वं तिविहेण वोसिरियं । २ ह. ३ ईएसो, ४ mss. वित्ती. ५ तापसाभमं ६ गच्छेज्जासु. ७ कुओ. ८ हं क.
- २७६ -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com