________________
KARAKAŅDACARIU भवेसु पटिसन्धि, सोधिता संसारकारभूमि, सोसितो' अस्सुसमुद्दो, भिन्नो अहिपाकारो', न त्थि मे पुन पटिसन्धी" ति आवजन्तो सब्बालंकारपतिमण्डितो व अट्ठासि । अय नं अमचा आहंसु " अतिबहुठित अत्थ महाराज " ति । " न मयं राजानों पचेकबुद्धा नाम मयं " ति । " पञ्चेकबुद्धा नै तुम्हादिसा होन्ति देवा " ति । " अथ कीदिसा होन्ती " ति । ओरोपितकेसमस्सुकासाव. वत्यपटिच्छन्ना कुले वा गणे वा अलग्गा वातच्छिन्नवलाहकराहुमुत्तचन्दमण्डलपटिभाई हिमवति नन्दमूलपब्भारे वसन्ति, एवरूपा देव पचेकबुद्धा " ति । तस्मि खणे राजा हत्यं उक्खिपित्या सीस परामप्ति तावदेवस्स गिहिलिङ्ग अन्तरधायि समणलिङ्गं पातुरहोसिः
तिचीवरश्च पत्तो च वासि सूचि च बन्धनं ।
परिस्सावनेन अहेते युत्तयोगस्स भिक्खुनो ॥ ति एवंवुत्त समणपरिक्खारा कार्यपैटिबद्धा व अहेसु । सो आकासे ठत्वा महाजनस्स ओवादं दत्वा अनिलपथेन उत्तरहिमवन्ते नन्दमूलपब्भारमेव अगमासि ।
करण्डे नाम कलिंगानं गन्धारानश्च नग्गइ । निमिराजा विदेहानं पञ्चालानश्च दुम्मुखो ।
एते रट्ठानि हित्वान पबजिंसु अकिञ्चना ॥ सब्बेविमे देवसमा समागता । अग्गी यथा पजलितो तथेविमे ॥
अहं पि एको चरिस्सामि भग्गवि । हित्वान कामानि यथोधिकानी ति ॥
[ तासं अत्थो । भद्दे एस संघत्थेरपञ्चेकबुद्धो दन्तपुरे नाम नगरे करण्टुं नाम कलिंगानं जनपदस राजा.... I]
१ सोधिता. २ छिन्दो. ३ अत्ता. ४ जेन्तो. ५ पटि'. ६ महारा. . नाम. ८ लाहका'; लाहतराहुमुखामु. ९ वुत्ता'. १० काये.
१ करकण्ड, २ °वमे; पिमे. ३ omit समा, ४ all four MSS °गि. ५ 'पिमे. ६ एको व; एको वि; एको चस्सा. ७ अग्गवि; अग्गिवं. ८ यतोठितानीति; सतोचदितानि, ९ करकण्डको.
- २७२ -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com