________________
NOTES
V.
V, 85.मुह has been taken by me as equivalent to परमोत्सुकैः It is also possible to take it as equivalent to पर+मोषकैः = stealing others' property.
V, 10, 3. परीषद is thus defined—
शारीरमानसेोत्कृष्टबाधदेतून् क्षुदादिकान् । प्राहुरन्त हिर्दव्यपरिणामान् परीषद्दान् ॥
For exposition of the twenty two Parisahas see अनगार-1 Asadhara VI, 84, onwards
V, 12, 1-2. For the five अणुत्रत, three गुणवत and four शिक्षाव्रत, see सावयधम्म दोहा 59-72. The five उदुम्बर are वट, पिप्पल, पर्कर, उदुम्बर and काकोदुम्बर.
V, 12, 4. The Pratimas or stages of a house-holder 's religious advancement are eleven, namely, दर्शन, व्रत, सामायिक, प्रोषघोपवास, सचित्तत्याग, रात्रिभोजनत्याग, ब्रह्मचर्य, आरम्भत्याग, परिग्रहत्याग, अनुमतित्याग and उद्दिष्टत्याग. For exposition see सागारधर्मामृत, अध्याय ३ and onwards.
VI.
1
VI, 6, 8, सल्लेह - सल्लेखना is thus defined in the रत्नकरण्ड श्रावकाचार of समन्तभद्रउपसर्गे दुर्भिक्षे जरसि रुजायां च निःप्रतिकारे । धर्माय तनुविमोचनमाहुः सल्लेखनामार्याः ॥ १२२ ॥ अन्तक्रियाधिकरणं तपः फलं सकलदार्शिनः स्तुवते । तस्माद्यावद्विभवं समाधिमरणे प्रयतितव्यम् ॥ १२३ ॥ स्नेहं वैरं सङ्गं परिग्रहं चापहाय शुद्धमनाः । स्वजनं परिजनमपि च क्षान्त्वा क्षमयोत्प्रयवचनैः ।। १२४ ।। आलोच्य सर्वमेनः कृतकारितमनुमतं च निर्व्याजम् । आरोपयेन्महाव्रतमामरणस्थायि निश्शेषम् ॥ १२५ ॥ शोकं भयमवसादं क्लेदं कालुष्यमरतिमपि हित्वा । सत्वोत्साहमुदीर्य च मनः प्रसाद्यं श्रुतरमृतैः ॥ १२६ ॥ आहारं परिहाप्य क्रमशः स्निग्धं विवर्द्धयेत्पानम् । स्निग्धं च हापयित्वा खरपानं पूरयेत्क्रमशः ॥ १२७ ॥ खरपानहापनामपि कृत्वा कृत्वोपवासमपि शक्त्या । पञ्चनमस्कारमनास्तनुं त्यजेत्सर्वयत्नेन ॥ १२८ ॥
र- धर्मामृत of
निदान or looking forward to the reward of the penitential act is one of the transgressions ( अतिचार ) of सल्लेखना as
जीवितमरणाशंसे भयमित्र स्मृतिीनिदाननामानः । सल्लेखनातिचाराः पञ्च जिनेन्द्रैः समादिष्टाः || १२९ ॥
VI, 7, 8. For am as the place where people went to end their life prematurely, see Index of Geographical Names, under я. Also see an पुराण, अध्याय १११;
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२६३
-
www.umaragyanbhandar.com