________________
શ્રદ્ધાંજલિ
: १२७ सौजित्राऽमिध सुन्दरे पुरवरे प्रत्यक्षमालोकितः, यक्षेन्द्रः समुदाय रक्षणकरः श्री माणिभद्राभिधः । गत्वा कारय मन्दिरं मम नवं जीर्णश्च यत् स्तम्भने, तस्याज्ञापरि पालिताऽशु मुनिना स्ताद्धिसरिः श्रिये ॥७॥
मालिनी जिनपति जलयात्रा स्नात्रमात्रेण येनाऽकृत नगरकुचेरे भीष्मदुष्कालशान्तिम् । प्रशमरस सुधाभि शोभितर्वाणिसूत्रः, रचयति बहु सधे पुष्पमालेव संपम् ॥८॥
शार्दूल आस्ते सर्वसमृद्धिशालिनगरं मुम्बेतिनाम्ना पुरं, तन्मध्ये प्रयितश्च नूतनतमं ठाणेति सभ्यास्पदम् । तत्र श्रीचरणैरुदारचरितैर्देवालयं निर्ममे, लब्धं ज्ञानबलेन शास्त्रनिपुणैनित्यं यशः साधुभिः ॥९॥
उपेन्द्रवज्रा बोरीवली-दादर-मोहमय्या-मचीकरद् राजदुपाश्रयान् वै, जिनालयं साधु समादरन्नु, वशीकृतज्ञो बहुशश्वकार ॥१०॥
अनुष्टुप् पायधून्यां प्रयत्नेन, महावीरस्य मन्दिरे । घण्टाकर्णस्य देवस्य, प्रतिष्ठाऽकारि सरिभिः ॥११॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com