________________
: २६
જિનઋહિરિ જીવન-પ્રભા कीर्तिधूर्या यदीया विलसति गगने विज्ञहन्दस्य मध्ये, जायात्तेषां प्रकामं दिशि दिशि भुवने सिद्धिमार्गप्रचारः ॥२॥
उपेन्द्रवज्रा यस्मिन् गुरौ निरतिभक्तिमती च श्रद्धा, यस्यास्ति विज्ञस्य सुशान्तमूर्तः । तस्मिन् प्रभौ विहितपूजन तत्परस्य, शान्तिश्च भूयात् किल देवलोके ॥३॥
शार्दूल स्वच्छे खरतरसंज्ञकेति विश्रुतेगच्छे विधातेव यः, संयातो गुरुपट्टपद्म विमले भव्येषु सद्बोध कृत् । द्रव्यायैश्चतुराननैश्च सततं तचौघमाख्यापयन्, जीयाच्छीजिनऋद्धिसरिरनिशं स्याद्वादहंसस्थितः ॥४॥ जेयं जेयमजीजयद्विजयिनं मोहं महादुर्घरं, गेयं गेयमजीगमजिनमतं स्याद्वादसंशोभितम् । तप्यं तप्यमतीतपद् बहु तपः कमौघविध्वंसकम् , बोध्य बोध्यमबूबुधद् भुवि जनं जीयात् स ऋद्धिर्गुरुः ॥५॥ ध्येयं ध्येयमदीधरच्छिवकरं चारित्ररत्नाईत, सेव्यं सेव्यमसीषिवद्गुरूपदं सर्वार्थ संसाधकम् । दीप्यं दीप्यगदीदिपत्स्वचरणं सद्ब्रह्मज्योतिर्मयम्, गेयं गेयमचीकरनिजयशः कुन्देन्दु गौरं गुरुम् ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com