________________
१.]
[ जिनप्रभसूरि अने पण विशिष्ट बोध पमाड्यो हतो, जेणे सातसें स्तोत्रो अने बहु उपकारी ग्रंथो गुंथ्या हता, समस्त अज्ञान-अंधकारने दूर करनारा, शासन-प्रभावक ते जिनप्रभसूरि संघर्नु भद्रकल्याण करो..
जिनप्रभसूरिना रचेला सिद्धान्त-स्तव पर विवरण-अवचूरि रचनार आदिगुप्त-शिष्य ( तपागच्छीय ? विशालराजगणि शिष्य?) उपर्युक्त रचना-संबंधमां विशेषमा जणावे छे के
'पहेला, प्रतिदिन नवीन स्तवन निर्माण कर्या पछी निर्दोष आहार ग्रहण करवाना अभिग्रहवाळा जिनप्रभसूरिए
स्तोत्राणि यःसप्तशतीमितानि च ग्रन्थांश्च जग्रन्थ बहूपकारिणः ।।
स श्रीजिनप्रभसूरिरिताशेषतामसः । भद्रं करोतु सङ्घाय शासनस्य प्रभावकः ॥"
-उपदेशसप्तति (भावनगर आ. सभा प्र. पृ. ५८-५९) १. " पुरा श्रीजिनप्रभसूरिभिः प्रतिदिनं नवस्तवनिर्माणपुरस्सरं निरवद्याहारग्रहणाभिग्रहवद्भिः प्रत्यक्षपद्मावतीदेवीवचसाम(s). भ्युदयिनं श्रीतपागच्छं विभाव्य भगवतां श्रीसोमतिलकसूरीणां स्वशैक्ष-शिष्यादिपठन-विलोकनाद्यर्थ यमक-श्लेष-चित्र-च्छन्दो. विशेषादि-नवनवभङ्गीसुभगाः सप्तशतीमिताः स्तवा उपदीकृता निजनामाङ्किताः।"
-सिद्धान्तस्तवावचूरि[नि.सा. काव्यमाला गुच्छक ७,पृ.८६) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com