________________
[ जिनप्रभसूरि अने पोषमां
(अयोध्या)मां (बोधदीपिका)ग्रं.७४०
साकेतपुर उपसर्गहरस्तोत्र-वृत्ति पोष व. ९ (अयोध्या)मां ( अर्थकल्पलता)
, साकेतपुर भयहरस्तोत्र-वृत्ति पोष शु. ९ (अयोध्या)मां (अभिप्रायचन्द्रिका) वि. सं. १३६९ मां फलोधीमां फलवर्धिपार्श्व-स्तोत्र वि. सं. १३८० मां
पादलिप्तकृतवीरस्तोत्र
वृत्ति
रचना-समयवाळो उल्लेख जोवामां आवतो नथी, अन्य प्रति परथो तेनी रचना वि. सं १३६४ मां थयेलो जणाय छे
" सुरीन्द्रस्यान्वये जातो नवाङ्गोवृत्तिवेधसः । श्रीजिनेश्वरसूरीणां पौत्रः पात्रमनेधसः ।। पुत्रः श्रीमज्जिनसिंहसूरीणां रीणरेफसाम् । जग्रन्थ ग्रन्थमेतं श्रीजिनप्रभमुनिप्रभुः ।। वैक्रमे स्वीकला-विश्वदेवसाव्ये तु वत्सरे x x"
ही. र. कापडियाए चतुर्विशतिजिनानन्दस्तुतिनी भूमिका [पृ. ४४ ] मां 'विश्व' शब्दनी तेर संख्यावाचकतानुं समर्थन करवामां · विश्वदेव ' शब्दवाळा उपर्युक्त पाठने दर्शावतां 'वीकला' ने बदले 'ऽस्ति कला' पाठ दर्शाव्यो छे, ते असंगत लागे छे.
हालमा प्रचलित कल्प-किरणावली, कल्पलता, कल्पसुबोधिका, कल्प-कलिका, कल्प-दीपिका विगेरे कल्पसूत्रनी वृत्तियो, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com