________________
જિન પૂજા પદ્ધતિ પ્રતિકારિક
આ સાથે “રાયસેણિય” નામના ઉપાંગ સૂત્રનો પાઠ પણ વિસ્તારથી વિચારી લેવું યોગ્ય છે તેથી અમે તે સંપૂર્ણ પાઠ ભાષાંતર સહિત આપી રહ્યા છીએ.
__'तअणं से सूरियाभे देवे चउहिं सामाणिय-साहस्सीहिं जाव अन्नेहिं य बहुहिं य सूरियाभ जाव देवेहिं य देवीहि सद्धि संपरिखुडे सव्विडढी जाव णा (वा) निय - रवेणं जेणेव सिद्धायतणे तेणेव उवागच्छति २ ता सिद्धायतणं पुरथिमिल्लेणं दारेणं अनुपविसति अणुपविसित्ता जेणेव देवच्छंद जेणेव जिणपडिमाओ तेणेव उवागच्छति २ ता जिगपडिमाणं आलो पणामं करेति २ ता लोमहत्थएणं गिण्हत्ति २ ता जिणपडिमाणं लोमहत्थअणं पमज्जइ पमज्जित्ता जिणपडिमाओ सुरभिणा गंधोदअण 'हाणेइ' हाणिता सुरभिगंधकासाइअण गायाई लूहेति लूहित्ता जिणपडिमाणं सरसेणं गोसीसचंदणणं गायाई अणुलिंपइ अणुनिपइत्ता अहयाई देवदूसर्जुयलाई नियंसेइ नियंसित्ता पुप्फारुहणं मल्लारुहण गंधारुहणं चुण्णरूहणं वन्नारुहणं वत्थारुहणं आभरणारुणं करेइ करित्ता आसतोसत्त विउलवट्टवग्धारिय मल्लदामकलावं करेइ मल्लदामकलावं करित्ता कपग्गहगहिय करयल पब्भठ्ठ विप्पमुक्केणं दसद्धवन्नेणं कुसुमेणं मुक्क पुष्फ-पुंजोवयारकलियं करेति करिता जिणपडिमाणं पुरतो अच्छेहि सहेहिं. स्ययामोहिं अच्छरसा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com