________________
૫. જિનપૂજા આગમિક છે તથા જિનપૂજા સર્વજ્ઞ કથિત છે
જ્ઞાતાધમ કયાંગ નામના ૬ઠ્ઠા અગ સત્રમાં સ્પષ્ટ 418 छ :
'तणं सा दोवई ‘रायवर कन्ना जेणेव मज्जणधरे तणेव उवागच्छइ २ ता व्हाया कयबलिकम्मा कयकोउय मंगल पायच्छिता सुद्वपंविसाई मंगलई वत्थाई पवरपरिहिया मज्जणधराओ पडिनिक्खमइ २ ता जेणेच जिणधरे तेणेव उवागच्छर २ ता जिणधरं अणुपविसइ २ ता जिणपडिमाणं आलोए पणामं करेइ २ त्ता लोमहत्थय परामुसइ, एवं जहा सरियाभो जिणपडिमाओ अच्चेइ तहेव भाणियव्वं जाव धवं डहइ.२ त्ता वामं जाणु अंचेति दाहिणं जाणु धाणियलंसि णिवेसेति २ ता तिक्खुत्तो मुद्धाण घरणियलसि नमेइ १ ता इसि पच्चण्णमति, करयल जाव कटटु एवं वयासि -
. नमोऽत्यणं अरिहंताणं भगवंताणं जान सपत्ताणं वंदह नमसइ २ ता जिणघराओ पडिनिक्खमति २ ता जेणेव अंतेउरं तेणेव उवागच्छइ. (सूत्र - ११-९)
અર્થ : “ ત્યારબાદ તે દ્રૌપદી રાજક્યા નાના જયાં છે ત્યાં આવે છે. આવીને સ્નાન કરેલી, બલિકમ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com