________________
[३८] चारों भावनाओं को अपने हृदय में धारण करके समस्त जीवोंपर शान्ति का सिञ्चन करो ।
इसी शान्ति के प्रतिपादक मन्त्रों को नित्य पाठ करने के लिये हम लोगों को भी उपदेश दिया है:" श्रीश्रमणसंघस्य शान्तिर्भवतु । श्रीजनपदानां शान्तिर्भवतु । श्रीराजाधिपानां शान्तिर्भवतु । श्रीराजसन्निवेशानां शान्तिर्भवतु ॥ श्रीगौष्ठिकानां शान्तिर्भवतु । श्रीपौरमुख्याणां शान्तिर्भवतु ।
* योगशास्त्र के चौथे प्रकाश में लिखा हुआ है:- .
मा कार्षात्कोऽपि पापानि मा च भत्कोऽपि दुःखितः । मुच्यतां जगदप्येषा मतिमैत्री निगद्यते ॥ ११८ ।। अपास्ताशेषदोषाणां वस्तुतत्त्वावलोकिनाम । . गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्तितः ॥ ११५ ॥ दीनेष्वार्तेषु भीतेषु याचमानेषु जीवितम् । प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते ॥ १२० ॥ क्रूरकर्मसु निःशवं देवतागुरुनिन्दिषु । आत्मशंसिषु योपेक्षा तत्माध्यस्थ्यमुदीरितम् ॥ १२१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com