________________
२६
तिलोयपएणत्ती
चुलसीदीलक्खाणं णिरयविला होति सव्वपुढवीसुं। पुदविं पडिपत्तक्क ताणं पमाणं परूवेमो ॥२६॥
८४०००००। तीसं पणवीसं-च य पण्णरसं दस तिगिण होति लक्खाणि | पणरहिदेक लक्खं पंच य रयणेइ पुढवीणं ॥२७॥ ३०००००० | २५००००० | १५००००० | १००००००।
३०००००।८८८८५ । ५। सत्तमखिदिबहुमज्झे बिलाण सेसेसु अप्पबहुलत्तं । उवरि हेतु जोयणसहस्समुज्झीय हवंति पडालकमे (१) ॥२८॥ पढमादिबितिचउक्के पंचमपुढवीए तिचउक्कभागतं । अदिउणहा णिरयांबला तट्ठियजीवाण तिव्वदाघकग ॥२९॥ पंचमि खिदिप तुरिमे भागे छट्ठीय सत्तमे महीए । अदिसीदा णिरयबिला तहिदजीवाण घोरसीदयरा ॥३०॥ बासीदि लक्खाणं उगहबिला पंचवीसदिसहस्सा। पणहत्तरं सहस्सा अदिसीदि बिलाणि इगिलक्खं ॥३१॥
८२२५०००। १७५००० । मेरुसमलोहपिंडं सीदं उण्हे बिलंमि पक्खित्तं । ण लहदि तलप्पदेसं विलीयदे मयणखंडं व ॥३२॥ मेरुसमलोहपिंडं उहं सीदे बिलम्हि पक्खितं । ण लहदि तलं पदेसं विलीयदे लवणखंडं व ॥३३॥ अजगजमहिसतुरंगमखरोट्टमजारअहिणरादीणं । कुधिदाणं गंधेहिं णियरबिला' ते अणंतगुणा ॥३४॥ कक्खकवच्छुरीदो(?) खइरिंगाला तिक्खसूईप । कुंजरचिंकारादो णिरयबिला दारुण तमसहावा ॥३५॥ इंदयसेढीबद्धा पदण्णया य हवंति वियप्पा। ते सव्वे णिरयबिला दारुणदुक्खाण संजणणा ॥३६॥ तेरसएक्कारसणवसरापंचतिएक ईदया होति । रयणप्पहपहुदीसु पुढवीसु प्राणुपुवीए ॥३०॥
१३ | ११ । ९ । ७।५।३।१ [ AS स्ययोह; 2 बिनाणि; 3 पडल (?); 45 पुढवीय; 5 षट्ठीए (१); 6 अविसीद (१), 7 गिरबविला (2); 8 चिकारादो (१)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com