________________
तिलोयंपएणत्ती
अजियजिणं जियमयणं दुरितहरं आजवं जवातीदं । पणमिय णिरूवमाणं णारयलोयं णिरूवेमो ॥१॥ णिद्धइणिवासखिदिपरमाणं आउदयओहिपरिमाणं । गुणठाणादीणं चयसंखाउप्पजमाणजीवाणं ॥२॥ जम्मणमरणाणंतरकालपमाणादि एकसमयम्मि। उप्पजणमरणाण य परिमाणं तह य आगमणं ॥३॥ णिरयगदिआउबंधणपरिणामा तह य जम्मभूमीप्रो। णाणादुक्खसरूवं दसणगहणं सहेदुजोणीओ ॥४॥ एवं पण्णरसविहा यहियारा वरिणदा समासेण । तित्थयरवयणणिग्गयणारयपण्णत्तिणामाए ॥५॥ लोयबहुमज्झदेसे तरुम्मि सारं व रज्जुपदरजुदा । तेरसरज्जुछेहा किंचूणा होदि तसनाली ॥६॥ मणपमाणं दंडा कोडितियं एकवीसलक्खाणं ।। पासहिं च सहस्सा दुसया इगिदाल दुतिभाया ॥५॥
३२ १६२२४१२
३
अथवा उववादमारणंतियपरिणदतसलोयपूरणेण गदो । केवलिणो अवलंबिय सबजगो होदि तसनाली ॥८॥ खरपंकाप्पबहुला भागा रयणप्पहा य पुढवीणं । बहलत्तणं सहस्सा सोल चउसीदि सीदी य ॥९॥
१६००० | ८४००० | ८०००० खरभागो णादवो सोलसभेदेहिं संजुदो णियमा । चित्तादीयो खिदिनो तेसिं चित्ता बहुवियप्पा ॥१०॥ णाणविहवण्णाभो महीउ तह सिलातलाओववादा। बालुवसकरसीसयरुप्पसुवण्णाण वदरं च ॥११॥... भयदंबतउरसासयमणिसिलाहिंगुलाणि हरिदालं। माणपवालगोमजगाणि रुजगंकलंभपदराणि ॥१२॥ तह अंबवालुकाओ पलिहं जलकंतसूरकताणि ।
चंदप्पहवेरुलियंगेरुवचंदस्सलोहिदकाणि ॥१३॥ रिमा (6); 2 A गुणटा पाठाणादीणं; 3 AB सब; 4 B बहू, 5 सुक्षणाणि (१)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com