________________
श्रीमुनिसुन्दरसूरिविरचिता शिष्याः ख्यातेः पदं च सकलदिक्षु । आसन् जिनपतिशासन
सौधोद्धाराय तु स्तम्भाः ॥ ६८ ॥ श्रीमानिहायो विमलप्रभो ऽभवत्
प्रबोधलब्ध्योद्धृतवान् दयाम्बुधिः । खदेशनावाणिगुणान् वितत्य यो
मिथ्यात्वकूपादृहिणां शतत्रयम् ॥६९॥ श्रीमत्परमानन्दः परमानन्दप्रदः खमूर्त्यापि । गुरुरद्वितीयभाग्यो जज्ञे शिष्यो द्वितीयस्तु ॥७॥ आसीत्सुविहितमुकुटः
स्फुटसंयमशुद्धिरिद्वगुणजलधिः । श्रीपद्मतिलकसूरि
स्तार्तीयीकस्तु तच्छिष्यः ॥ ७१ ॥ श्रीसोमतिलकनामा ४९
सूरिर्विश्वोत्तमश्च तुर्योऽभूत् । महिमाम्बुधौ यदीये
लीनास्त्रिजगन्मनोमीनाः ॥७२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com