________________
प्रस्तावना।
पाश्चत्पेशलखण्डिकामृदुलसन्नर्मप्रातष्ठानिका श्रीखण्डोज्वलपट्टमुख्यसिचयैश्चञ्चत्मभासञ्चयैः। रम्यश्रीयुतसोमसुन्दरमहासूरीश्वराणां व्यधात पूजा श्रीश्रितदेवराजमहिमा श्रीदेवराजस्तदा ॥ पकान्नैर्विविधैः स धीरमुकुटः सद्गन्धकूरोत्करै
लिस्फातिततैः ससौरभघृतैङ्खलामृतैश्वामितैः । श्रीसद्धं सकलं कलङ्करहितश्रीर्जेमयामास तत् पूजां चीरचयैर्व्यधाच्च गणनानीतैः प्रतीतैर्गुणैः॥ श्रीमान् सरिपदे पदेऽथ यशसां कारापिते श्रीगुरोरादेशान्मुनिसुन्दरव्रतिवरश्रीसूरिणा संयुतः । युक्तः पञ्चशतीमितश्च शकटैरुद्यद्भटैर्भूयसा सङ्घनाप्यनघेन तूर्णपचलत् श्रीतीर्थयात्रां प्रति ॥ भेर्यायूर्जितहृद्यवाद्यनिनदोमाङ्गणं गर्जयन रङ्गत्तुङ्गतुरङ्गमक्रमखुराघातैः क्षितिं कंपयन् । चञ्चद्वर्णसुवर्णदण्डकलशर्देवालयैरुन्नतैः शोभा बिभ्रददभ्रशुभ्रयशसा शुक्लं सृजन् क्ष्मातलं। श्रीशत्रुजयपर्वतेजपि च गिरी श्रीरैवते दैवतं श्रीनाभेयजिनं निरस्तवृजिनं नेमीश्वरं भास्वरम् । नत्वा तत्र महोत्सवानवनवान् कृत्वा च दत्वा धनं भूत्वा संघपतिः कृती निजगृहं चागात्ससोऽनघः॥ श्रीगच्छेन्द्रगिरा सुधारसकिरा शिष्योत्करैः संयुता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com