________________
प्रस्तावना।
बभासिरे तस्य गुणान्वितस्य श्रद्धोज्ज्वलानीव लसन्मनांसि। तदा च मुत्रामपुरस्य शोभा शुभां बिभर्ति स्म पुरं तदुचः। पदे पदे यत्प्रमदप्रदायी निरीक्ष्यते ऽखर्वसुपर्वराजिः ॥ सर्वाङ्गचार्वाभरणाभिरामा रामाः सकामाः प्रददुस्तदानीम्। न केवलं सद्धवलानि सर्वश्रोत्श्रुतीनामाप च प्रमोदम् ॥ बहोत्सवेषु प्रथितेषु तेषु समंततः संततमद्भुतेषु । सोत्कर्षहर्षेण पुरात् पुराणः शोकस्तदानीं निरकासि सद्यः।। मुहूर्तघस्रेऽथ रमासनाथयुगादिनाथस्य पृथूनचचैत्ये । अमण्डि नन्दिर्गुरुभिस्तदानीमा चगुा स्वयशःसमृद्धिः महामहोघे प्रसरत्यनल्पे मङ्गल्यजल्पे ऽखिलबन्दिनां च । श्रीवाचकानां वरसूरिमन्त्रं प्रादान्मुदा श्रीतपगच्छनाथः ॥ सङ्घाधिप-श्रीयुतदेवराजः सदावदातैरवदातकीर्तिः । उत्कर्षतो दाननलं प्रवर्षन् प्रायनामो ददृशे तदानीम् ।। माणिक्यरत्नैः प्रवरैश्च चीरैर्विभूषणैय॑क्कृतदूषणैश्च । प्रचक्रिरे तेन नरेन्द्रकल्पाः कल्पांहिपाभेनवनीपकौघाः ॥ मुक्ताफलैर्निर्मलकान्तिकान्ताचिरत्नरत्नर्विशदाक्षतैश्च । वर्धापयामासुरसीमरूपाः स्त्रियः श्रियः सद्युतिभिर्गुरूंस्तान्।।
गर्जत्यूर्जितवर्यतूर्यनिकरे दिक्चक्रकुक्षिभरिध्वाने सद्धवलध्वनौ च नितरां प्रोत्सर्पति स्त्रीमुखात् । हूहूतुम्बरुजैत्रगायनगणैर्विस्तार्यमाणे च सद् गीते श्रीगुरवो विनेयसहिताः श्रीधर्मशालां ययुः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com