________________
श्रीमुनिसुन्दरसूरिविरचिता
जज्ञे श्रीविबुधप्रभो गुरु २९ रदः पट्टे च विद्यानिधि - विश्वानन्दकरोगुणैरथ जयानन्द ३० स्ततः सूरिराट् ॥ नड्डूलाह्वपुरे प्रतिष्ठितवरश्रीनोमचैत्यस्ततो ऽप्यासीद्वर्षशतैरविप्रभगुरुः ३१श्रीविक्रमात्सप्त
भिः ७०० ॥ ४१ ॥ अजनिरजनिजानिर्नागरब्राह्मणानां
विपुलकुलपयोधौ श्रीयशोदेवसूरिः ३२ ।
प्रवरचरणचारी भारतीकण्ठनिष्का
भरणविरुदधारी शासनद्योतकारी ॥ ४२ ॥
प्रद्युम्नसूरिश्च ततो बभूव प्रद्युम्नदर्पानलवारिवाहः ।
प्रणीतस द्युक्त्युपधानवाच्य
ग्रन्थश्च तस्मादपि मानदेवः ॥ ४३ ॥ ( केचिदिदं सूरिद्वयमिह न वदन्ति । )
ततः प्रसिद्धोऽजनि चित्रकूटे सहेमसिद्धिर्विमलेन्दुसूरिः ३३ ।
अपूजयद्यं विषमेऽपि वादे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
•
www.umaragyanbhandar.com