________________
(१) सिद्धभेषजमणिमाला. (२) जयपुरविलास. (३) पलाण्डूराजशतक. (४) होला–महोत्सव. (५) मुक्तकमुक्तांवल्याम् . (६) सारशतक.
હિંદી મિશ્રિત સંસ્કૃત કવિતા બહુજ ગંભીર અને મન્નની હોવાને લીધે થોડાક એના પણ ઉદાહરણ આપીશું.
अन्यां कामपि तुन्नवायवनितां मातंग कुम्भस्तनी दृष्ट्वा सस्मितमाह "जान तुमरी काहेकि ये अंगियां"। निघ्नन्ती नितरां कटाक्षविशिखैः सा वाग्विदग्धा पुनः साभिप्रायमुवाच हाथ धरिके सीनेपे मल्मल्सही ।। दृष्ट्वा कामपि तुनवायवनितां ताम्बूलरागाधरां साकूतं निजगाद दर्जन सुही चाहे सुही लीजिये । सर्वाङ्ग स्फुटयौवने स्पृहयति त्वत्सेवनं मे मनःप्रौतिष्ठ त्वरितं प्रसीद “हमरे सीने के लागो जरा" ॥
(कवि फकीरुद्दीन) એ કવિ સુરતને રહેવાશી હતે એમનો જીવન–વૃત્તાન્ત સંપૂર્ણ ઉપલબ્ધ થતો નથી. ___ सूरतको सार गयो, लोक को व्यवहार गयो,
रोजगार डूब गयो, दसा ऐसी आई है
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com