________________
( ४ )
" स्यादस्ति कार्यकरणेन समस्त वस्तु |
स्यान्नास्ति तच्च विलयात् परतश्च बाधात् ॥ २५ ॥
यहां से २८ तक -
जैनदर्शन कार्य करनेसे ही सब वस्तु को सत् मानता है, और वस्तु नाश होने से यातो इतरज्ञान से बाघ होनेसे वस्तुओं को असत् मानता है इत्यादि । अब इस पूर्वपक्ष के खण्डन में महाशयजी अपनी न्यायप्रवीणता दिखलाते हैं की" हा ! हन्त ! संतमससंततवासघूक ! नानाविकल्पमय दुर्मतजञ्जक ! | प्रामाणिको न हि वदन् विरमेद् विकल्पेsप्रामाणिकोक्तिरपराध्यति वादकाले || ३६ || वस्तुस्थितिप्रमितिरेव हि मानकृत्यं
न त्वस्ति वस्तु युगपत् सदसद्दिरूपम् । वस्तुन्यस द्विविधरूपमतिभ्रमः स्यात्
तां दोष एव जनयेद् न कदापि मानम् ॥ ३७ ॥ अन्योऽन्यबाधकम सच्चमथापि सत्त्व
मेकत्र वक्षि युगपद् यदि संशयः सः । यत्सर्वसंशयनिवर्ति तदेव शास्त्रं
संशाययेत्तदपि चेत् शरणं किमन्यत् १ ॥ ३८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com