________________
૫૫
ત્યારે પણ તેઓ પોતાના સ્વજનવર્ગ આગળ દીક્ષા માટે સમ્મતિ માગતાં કેવા ઉદ્ગારે રજુ કરે છે તે બાબતનું સુંદર અને આકર્ષક ચિત્ર · આવશ્યકयूजि" मापने ५३ पाउ छे. तेभा मे छे -
“ एवं भगवं अट्ठावीसति वरिसो जातो, एत्यंतरे अम्मापियरा कालगता, पच्छा सामी णंदिवद्धणसुपासपमुहं संयणं आपुच्छति, “ समत्ता पतिन्नत्ति, " ताहे ताणि बिगुणसोगाणि भणंति “ मा भट्टारगा ! सव्वजगदपिता परमबंधू एकसराए चेव अणाहाणि होमुत्ति, इमेहिं कालगतेहिं तुम्भेहिं विणिक्खमवन्ति खते खार पक्खेव । ता अच्छह कंचि कालं जाव अम्हे विसोगाणि जाताणि "। सामी भणति, “केचिरं अच्छामि ?" ताहे भन्नति-" अम्हं परं बिहिं संवत्सरेहिं रायदेविसोगो पस्सेज्जति"। ( आवश्यकचूर्णि २४९ पृष्ठ )
અર્થાત–ભગવાન મહાવીર સ્વામી અડાવીસ
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com