________________
ब्रह्मचर्यप्रभाव. पंचमहवयसुवयमूलं, समणमणाइलसाहुसुचिन्नं । वेरविरामणपजवसाणं, सबसमुद्दमहोदधितित्थं ॥१॥ तित्थकरेहि सुदेसियमग्गं, नरयतिरिच्छविवजियमग्गं । सबपवित्तिसुनिम्मियसारं, सिद्धिविमाण-अवंगुयदारं ॥२॥ देवनरिंदनमंसियपूयं, सबजगुत्तममंगलमग्गं। दुद्धरिसं गुणनायकमेकं, मोक्खपहस्स वडिंसगभूयं ॥३॥
(श्रीप्रश्नव्याकरणसूत्र ) ब्राह्मीसुन्दर्या-राजीमतीचन्दनागणधराद्याः। अपि देवमनुजमहिता विख्याताः शीलसत्त्वाभ्याम्॥१॥
(उत्तरा० बृहद्त्ति ३६)
ॐ मिलनेका पता
रूपाजी लाधाजीकी कंपनी, ठि. नवी हनुमान गल्ली, मुंबई पोष्ट नं० २.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com