________________
गाम्भीर्यसागर ! सुराचलधीरमूर्ते !,
ध्यानक्षतिं तव विधातुमसौ प्रवृत्तः । खात्मानमेव कृतवान् गलितप्रतिज्ञः,
स्वर्गासनश्रुतमपाकृतभूतिसारम् ॥ ५५ ॥ उत्रासयन् सुरवधूव्रजमात्मरक्षा
नाक्रोशयन् भयकृदाकृतिदुर्निरीक्ष्यः । संप्राप्य पादयुगलं तव योगिनाथ !,
दैत्येश्वरो हरिमधोवदनं चकार ॥ ५६ ॥ व्यावर्त्तनात्तव विभो ! वरमेव मन्ये, _____ श्लाघास्पदं रुदितमुन्मुखचन्दनायाः । बाष्पाविलां वसुमती प्रथमं चकार,
खौघवृष्टिशुचिसंगवतीं द्वितीयम् ॥ ५७ ॥ तुल्यश्रमौ समबलावपि गोपवैद्यौ,
व्यक्तादरौ त्वयि विभो ! व्यवसायधीरौ । एको जगाम नरकं सुरलोकमन्यो, __ व्याङोर्मियोऽन्तरमहो गुरु राधिधातोः॥५८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com