________________
१८
हदि स्वच्छात्तिः, श्रुतमधिगतं च श्रवणयोः, विनाऽप्यैश्वर्येण, स्फुरति महतां मण्डनमिदम् ॥ मिया नाय्यावृत्तिमलिनमसुभङ्गेप्यमुकर। मसन्तो नाभ्यर्थ्याः, सुहृदपि न याच्यस्तनुधना, विपद्युच्चैःस्थेय पदमनुविधेयं च महताम्, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥
॥७॥ वांच्छा सज्जनसङ्गमे परगुणे, प्रीतिर्गुरौ नम्रता, विद्यायां व्यसनं स्वयोपिति रति-लोकापवादाद्भयम् । भक्तिश्चार्हति शक्तिरात्मदमने, संसर्गमुक्तिः खले, यौते निवसन्ति निर्मलगुणाः श्लाध्यास्त एव क्षितौ ॥ ॥८॥ गर्व नोदहते न निन्दति परं, नो भाषते निष्ठुरम्, उक्त केनचिदप्रियेण सहते, क्रोधं न चालंबते । श्रुत्वा काव्यमलक्षणं परकृतं, सतिष्ठते मूकवत् , दोषं च्छादयते स्वयं न कुरुते, एतत्सतां चेष्टितम् ॥ ॥९॥
ग्रं.॥२०॥ ॥ इति सत्पुरुषाष्टकम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com