SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ( १६ ) जीवोपमर्दः दंभः कंपटं ततो द्वन्द्वस्तावेव चिरसंभवं चिरकालीनं वल्लिजाल-लतावितानस्तत्तथा, आरंभदंभचिरसंभव वल्लिजालं । हे वीरसिन्धुर ! वर्द्धमान गजेन्द्र समूलं समुद्धर मूलतोप्युत्पाटय यथाऽहं लब्धात्मलाभः सम्परमं सुखमनुभवामीत्यर्थः ॥ २३ ॥ सेवापरायण नरामरतारचूडालंकारसार करमंजरि पिंजराय । वीराय जंगम सुरागम संगमाय, कामं नमो / सम-दया दम-सत्तमाय ॥ २४ ॥ सेवेत्यादि । सेवापरायणा-भक्तिकरणप्रवणा ये नरामरा नरसुरास्तेषां तारा-दीप्रा ये चुडालंकारा- शिरोभूषणानि तेषां सारा- उत्कृष्टा ये कराः किरणास्तएव प्रसरणशीलत्वान्मंजरयो मंजर्यस्ताभिः पिंजर इव पिंजरः पीतरक्तः स तस्मै वीराय वर्द्धमानाय काममत्यर्थे नमः - नमस्कारोऽस्तु इत्युक्तियोगः । पुनः कथंभूताय वीराय ? जंगमञ्चरिष्णु र्यः सुरागमः सुराणां श्रगमोवृक्षः, सुरागमः सुरतरुस्तद्वन्मनोवांछितपुरकत्वात् सं. गमः प्राप्तिर्यस्य स तथा तस्मै । असमौ अतुल्यौ यौ दयादमौ कृपेन्द्रियजयौ ताभ्यां सत्तमः श्रेष्ठः स तस्मै ॥ २४ ॥ हे देव ! ते चरणवारिरुहं तरंड - मारोहिणो दरभरं हर देहि देहि । पारं परं भवदुरुत्तर नीरपुरे, भूयोसमंजस निरंतर चारिणो मे ।। २५ ।। हे देवेत्यादि । हे देव ! देवार्य ते तव चरण- वारिरुहंपदपद्मं तरंडं-तरकांडसदृशं श्ररोहिणः- आश्रितवतो, मे-मम दरभरं- भयपूरं हर- अपनय, तथा भव एव दुरुतरो- दुर्लभ्यो यो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034777
Book TitleBhavarivaran padpurti Stotra Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherHindi Jainagam Prakashak Samiti
Publication Year1950
Total Pages55
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy