________________
॥ श्रीगौतमाय नमः ॥
महामहोपाध्याय श्रीमत्पुण्यसागरगाणि विपधिपिछज्यरत्न प्राशुकवि श्रीमत्पद्मराज गणि
गुम्फितं-स्वोपज्ञवृत्या चालंकृतम् भावारिवारणांत्यपादसमस्यामयं ® समसंस्कृतस्तवनम् 0
(वृत्तिकार मंगलाचरणम् ) श्रीवर्द्धमानममिनम्य जिनं समस्यास्तोत्रं निजस्मृति कृते विवृणोमि किंचित् । भावारिवारणवरस्तवतुर्यपादबद्धं परोपकृतये समसंस्कृतं च ॥१॥ वन्दे महोदयरमारमणीललामं , कामं महामहिमधामविलासधामम् । वीरं भवारिभयदावकरालकीला
संभार-संहरण तुंगतरङ्गतोयम् ॥ १॥ वन्दे इत्यादि । अहं वीरं-वर्द्धमान जिनं चन्दे-रसवीमीति सम्बन्धः। वदि अभिवादन स्तुत्योरिति वचनात् अत्र स्तुत्यर्थे प्रयुक्तः। किविशिष्टं वीरं ? महोदयरमा-मोक्षश्री सैव रमणीसलनांतस्या ललामं-इवललामं तिलकं काम-मत्यर्थ, तथा महांश्वासौमहिमा च महामहिमाधामसेजस्ततोद्वंद्वे महामहिमधामनी तयो विलासधाम-लीलाहम् महामहिमधामविलासधाम, धाम शब्दोऽकारांतोऽपि गृहवाची। तथा भवा-संसाररस एव दुःख दायकत्वादरिःवैरीभवारिस्तस्यययं तदेव परितापहेतुत्वाहाबोदवाग्निस्तस्ययः करालो रौद्रः कीलासंभारोज्वालासमूह स्तShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com