________________
प्रशस्तिका
अअना० चरित्रम् ॥२१ ।।
प्राभूषयत्तकपदं विमलैर्गुणैः स्वः, पंन्यासमुक्तिविमलः समयाध्वनीनः । योऽभूच्छिशावपि महान् बुधसाधुरत्नम्, धीर कृती निजपरागमदक्षशिक्षः ॥ १३ ॥ तेनाञ्जनाचरितमेतदनयरत्नं, दृब्धं परं सुरसदो ययिवान् महात्मा । वेदाद्रितत्वरजनीपतिमाविताब्दे, भाद्रे सिते युगतिथौ वरपर्वभाजि ॥ १४ ॥ यातेऽव्यये गुरूवरे गुरुधामधाग्नि, शब्दादिशास्त्रनिपुणे निपुणो विनेयः । तत्पूर्तिमार्यमहितस्तकपादभृङ्गः, पंन्यासरङ्गविमलः समकारयद्वै ॥ १५ ॥ तत्पूर्तिका गुरुवरक्रमकानुकम्पा-तोऽभूत्प्रधाननगरे विशपूर्वरम्ये । ग्लौखांभ्रंयुग्मप्रमिते वरवत्सरेऽलं, भाद्रे सिते दशतिथौ कलगौर्जराब्जे ॥ १६ ॥
排聯聯華茶聯聯聯帶等等游游染等等聯聯聯發遊樂聯聯號
२००२
॥ २१॥
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com