SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिका अअना० चरित्रम् ॥२१ ।। प्राभूषयत्तकपदं विमलैर्गुणैः स्वः, पंन्यासमुक्तिविमलः समयाध्वनीनः । योऽभूच्छिशावपि महान् बुधसाधुरत्नम्, धीर कृती निजपरागमदक्षशिक्षः ॥ १३ ॥ तेनाञ्जनाचरितमेतदनयरत्नं, दृब्धं परं सुरसदो ययिवान् महात्मा । वेदाद्रितत्वरजनीपतिमाविताब्दे, भाद्रे सिते युगतिथौ वरपर्वभाजि ॥ १४ ॥ यातेऽव्यये गुरूवरे गुरुधामधाग्नि, शब्दादिशास्त्रनिपुणे निपुणो विनेयः । तत्पूर्तिमार्यमहितस्तकपादभृङ्गः, पंन्यासरङ्गविमलः समकारयद्वै ॥ १५ ॥ तत्पूर्तिका गुरुवरक्रमकानुकम्पा-तोऽभूत्प्रधाननगरे विशपूर्वरम्ये । ग्लौखांभ्रंयुग्मप्रमिते वरवत्सरेऽलं, भाद्रे सिते दशतिथौ कलगौर्जराब्जे ॥ १६ ॥ 排聯聯華茶聯聯聯帶等等游游染等等聯聯聯發遊樂聯聯號 २००२ ॥ २१॥ Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy