SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 馬帝案确张器樂樂器樂樂樂樂樂器樂樂樂樂器樂需猴张器 निजं मित्रं, प्रोचिवानिति विह्वलः ॥९० ॥ मित्र ! गत्वा त्वया वाच्यौ, पितरौ मे सचिन्तितौ । धरणीमटता विश्वगनाऽजना वीक्षिता मया ॥ ९१ ॥ भूयोऽपि गहनारण्ये, पुरीषु नगरेषु च । शोधयिष्यामि तां कान्तां, भूरि प्रयत्नशतैरपि ॥९२॥ प्राप्ता चेत् सुन्दरं नोचे-प्रवेश्यामि हुताशने । उपायो नापरः कश्चि-ताम्विना मम जीपने ॥ ९३॥ सखा सोऽपि ततः शीघ्र-मादित्यपुरमाश्रयत् । वाचिकं तस्य तत्पित्रोः, पुरस्तादखिलअगौ ॥ ९४ ॥ श्रुत्वेति जननी तस्य, बचःश्रुति विदारकम् । पपात मूर्छिता भूभौ, हृदि ग्राव्णैव ताडिता ॥ ९५ ॥ लब्धसंज्ञा च निश्वस्य, साश्रुनेत्राऽनिलप्रसूः ॥ ईषत्क्रोधमुखी प्राह पुत्रमित्रहसितं ततः ॥९६॥ प्रहसित ! महाक्रूर ! कठोरहृदयान्तर !। मर्तुकाम सुतं त्यक्त्वा-कथमत्र समागतः ॥९७ ॥ एकतो विपिनं घोरं, परतोऽसुविमोक्षणम् । असहायस्य ते पुत्र ! का दशा हि भविष्यति ॥९८ ॥ संकटे व्यसने घोरे, रक्ष्यः शत्रुपि ध्रुवम् । सखाते पवनो हृद्य-स्त्यक्त्वा तं कथमागतः ॥ ९९ ॥ अथवा नितमां पापा, विवेककपथवर्जिता । अहमस्मि यया गेहा-स्नुषा साध्वी विवासिता ॥१०॥ धिङ् मौख्य॑मविवेकित्वं, ममेह च मुहुर्मुहुः । ययाऽकारि कुलध्वंसि, कार्यमेतत्सुनिन्दितम् ॥ १०१॥ दृष्टाङ्गुलीयचिहापि, रुदन्ती पीडिता सती। निष्कासिता मया काल्या, पिशाच्या व्यनुकम्पया ॥१०२॥ नष्टावधूश्च पुत्रोऽपि, प्राणांस्त्यक्ष्यति चेत्तदा । मृत एव पिता तस्य, जात एव कुलक्षयः ॥१०३॥ अत्युन पुण्यपापाना-मिहेव फलमश्नुते । अयकोविदवादोऽपि, सत्यं मयि त्वजीघटत् ॥१०४ ॥ इत्थं केतुमती राज्ञी, स्वनिन्द्यकर्म पीडिता । पुत्रवाचिकदुःखेन, पश्चात्तापमतिव्यधात् ॥ १०५ ॥ प्रत्यावृते वायुकुमारवीरे, सत्यञ्जनान्वेषणवृत्तभव्ये ॥ पंन्यासमुक्तिग्रथिते चरित्रे, गुच्छचतुर्थः समगात्समाप्तिम् ॥ १०६ ॥ Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy