________________
सं० १४५४ वैशाख वदि ९ रवौ श्रीश्रीमाल ज्ञा० परी० देवल भा० देवलदे पु० परि. मांडणसुश्रावकेण श्रीअंचलगच्छे श्रीमहेन्द्रसूरीणामुपदेशेन पितृमातृश्रेयोऽर्थ श्रीविमलनाथबिंब का० प्र० श्रीसूरिभिः ॥
सं० १४४५ वर्षे का० व० ११ रवौ प्राग्वाट ज्ञा० महं० सलषा भा० सलषणदे सु. मं० भादाकेन श्रोआंचलिक श्रोमेरुतुंगसूरीणामुपदेशेन आत्मश्रेयसे श्रीपार्श्वनाथविवं का० प्र० श्रीसूरिमिः ।
__ संवत् १४४६ वर्षे जेठ वदि ३ सोमे श्रीअंचलगच्छेश श्रीमेरुतुंगसूरीणामुपदेशेन ऊकेशचशे सा० रामा सुतेन सा० काजाकेन पितृश्रेयसे श्रीनमिनाथविंचं कारितं प्रतिष्ठितं च श्रो सूरिभिः ॥
(९) संवत १४४७ वर्षे फागुण सुदि ९ सोमे श्रीअंचलगच्छे श्रोमेरुतुंगसूरीणामुपदेशेन शानापति ज्ञातीय मारू ठ० हरिपाल पत्नी सूहब सुत मा० देपालेन श्रीमहावीर बिंबं कारितं । प्रतिष्ठितं च श्रीसूरिभिः ॥
(१०)
संवत् १४४९ वर्षे वैशाख सुदि ६ शुके अंचलगच्छे श्रीमेरुतुंगसूरीणामुपदेशेन शाला ठ० राणा भा० भोली सुत ठ० विक्रमेन स्वपित्रोः श्रेयसे श्रीमहावीर (पंचतीर्थी) बिंबं कारितं प्रतिष्ठितं श्रोसूरिभिः ।
(११) सम्वत १४४९ आषाढ़ सुदि २ गुरौ श्रीअंचलगच्छे उकेश वंशे गोखरू गोत्रे सा. नाहूण भार्या तिहुणसिरि पुत्र सा० नागराजेन स्वपितुः श्रेयसे श्रीशान्तिनाथविबं कारितं प्रतिष्टितच श्री सूरिभिः । (૬) અમદાવાદના શ્રી શાંતિનાથજીની પિળમાં શ્રી શાંતિનાથજીના દેરાની ધાતુ પ્રતિમા
ઉપરનો લેખ (૭) વડોદરાના શ્રી મહાવીરસ્વામીના દહેરાસરની ધાતુ પ્રતિમા ઉપરને લેખ. (८) बीयना रासनी पातुभूति पर au. (૯) દિનાકપૂરના જિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (१०) पात्यम (हियो२) ना येत्यानी घातुनी यतीर्थी ५२ने। वेम. (૧૧) કલકત્તાના મોટા બજારના શ્રી ધર્મનાથસ્વામીના પંચાયતિ મંદિરની ધાતુ પ્રતિમા
ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com