SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्री अंचलगच्छीय लेख संग्रह सं० १२६३ वर्षे आषाढ वदि ८ गुरौ श्रीउपकेशज्ञातीय सं० आंबड पुत्र जगसिंह तत्पुत्र उदय भा० उदयादे पुत्र नेणेन अस्य पार्श्वनाथ चैत्ये देवकुलिका कारापिता श्रीधर्मघोषसूरेरुपदेशेन श्री धनमेलकार्थे श्रीरस्तु । सं० १३८५ वर्षे प्र० आषाढ वदि १ रवौ श्रोआंचलगच्छे सा० समधरपुत० जसदेव घणसोहसुत मलयसीह पुनसीहेन कुटुंब श्रेयोऽर्थ श्रीशांतिनाथबिंब कारापितं ॥ (३) सं० १४०९ वर्षे फाल्गुन वदि २ बुधे श्रीआंचलगच्छीय श्रे० धांधश्रेयोर्थ श्रीपार्श्वनाथबिंब का० प्र० श्रीसूरिमिः । श्रीमालज्ञातीयेन सुत आसाकेन ॥ (पंचतीर्थी). (४) सं० १४३६ वर्षे वैशाख वदि ११ सोमे उपकेश ज्ञा० पितृ पाखला मातृ बुडी श्रेयसे सुत आसधरेण श्रीवासुपूज्यबिंबं कारितं आंचलगच्छे सूरीणामुपदेशेन प्र० श्री सूरिभिः ॥ (५) सं० १४३८ वर्षे ज्येष्ठ शुदि ८ बुधे...........वीखरी श्रीआंचलिक सं० कुरा सुत सं० लीबाश्रेयोर्थ भा० सं० तेजूश्राविकया श्रीशांतिनाथबिंबं का० प्र० श्रीसूरिभिः ॥ (૧) શ્રી જીરાપલી તીર્થની દેવકુલિકા નં. ૪૬ ની પ્રતિમા ઉપરને લેખ. (૨) ખંભાતના શ્રી શાંતિનાથ જિનાલયના એંયરાની ધાતુ પ્રતિમા ઉપરને લેખ. (૩) પાટણના કનાસાના પાડાના મોટા દેરાસરમાં મૂલનાયક શ્રી શાંતિનાથજીના ગભારાની ધાતુની પંચતીર્થી ઉપરને લેખ. (૪) જેસલમેરના શ્રી ચંદ્રપ્રભસ્વામીને મંદિરની પ્રતિમા ઉપરને લેખ. (૫) ઉંઝા ગામના જિનાલયની ધાતુની વીશી ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy