________________
सं० १५४७ वर्षे माघ शुदि १३ रवि । श्रीमाली ज्ञातीय मंत्रि रयणायर भा० सूदी सुत मं० सूरा भा० टबकू सु० मं० बंदा भा० अणषू सुत मं० दादा मं० भूभव सहितेन श्री अंचलगच्छे श्री सिद्धांतसागरसूरीणामुपदेशेन श्री शांतिनाथबिंवं कारितं प्रतिष्ठितं श्री संघेन ॥
(६७७) संवत् १५४७ वर्षे माह सुदि १३ रवौ श्री मांडण सोनी ज्ञातीय श्रेष्ठ अर्जून सुत श्रे० गोवल भार्या हर्के । सुत पारिष मांडण भार्या श्राविका तोली सो० महिराज भार्या दत्त्वा विव्हादे द्वि० भा० ललतादे पुत्र २ सो० टोडरमल्ल सोनी कृष्णदास पुत्री बाई हर्षाई प्रमुख परिवार स.........
(६७८) ॥संवत् १५४७ वर्षे वैशाख वदि १३ गुरौ श्रीश्रीवंशे । सं० डाहीआ भार्या लीलाई सु० सं० जीवा सुश्रावके भा० कमली लघु भ्रा० सं० रत्नपाल जिणदास जूठा सहितेन । श्री अंचलगच्छेश श्री सिद्धांतसागरसूरीणामु० वृद्ध भ्रा० जागा पत्नी श्रा० चंगाई पुण्यार्थं श्री चंद्रप्रभस्वामिबिं० का० प्रति० श्री संघेन
(६७९ ) ॥ संवत् १५४८ वर्षे वैशाख सुदि १० सोमे वटपद्रनगरे भावसार वांगा भार्या हर्दो पुत्र गोवल भा० रताई सुश्राविकया स्व पुण्यार्थ श्री अंचलगच्छेश श्री सिद्धांतसागरसूरीणामुपदेशेन श्री संभवनाथविवं कारितं प्रतिष्टितं श्री संघेन ॥
(६८०) ॥ संवत् १५४९ वर्षे फागुण सुदि २ सोमे। श्रीश्रीवंशे सो० मणसि भा० माई पुत्र सो० सिवदासेन भा० रंगाई युतेन श्री कुंथुनाबिवं कारितं श्री अंचलगच्छे श्री सिद्धांतसागरसूरीणामुपदेशेन प्रतिष्ठितं श्री संघेन श्री मंडप महादुर्गे ॥ शुभं भवतु ॥
(६८१ ) __ सं० १५४९ वर्षे वैशाख सुदि ५ रवौ अहमदा[वाद] वास्तव्य मीठडीआ सा० नरपति भा० नायकदे कर्मकर्तृ पाल्ही पुत्र सा० जयता भार्या मटकू सुश्राविकया भर्तुः पुण्यार्थ श्री अंचलगच्छेश श्री सिद्धांतसागरसूरीणामुपदेशेन श्री सुमतिनाथबिंब कारितं प्रतिष्ठितं ॥ श्री संघेन (१७९) din(२ ५२नी पातुभूतिनो वेभ. (१७७) भांगना श्री शांतिनाथ-निलयन पातुभूतिना . (१७८) सांथल[भसा11 श्री महावीर-नसयनी पातुभूतिनो प. (६७८) थी (६८०) श्री शत्रु- २ ७५२नी पातुभूतिना सेमे. (૬૮૧) બોરસદના શ્રી શાંતિનાથ-ચત્યની ધાતુમૂર્તિને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com