SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ २४० ( ६७०) ॥र ॥ संवत् १५४४ वर्षे वैशाख सुदि ३ सोमे। श्री ओएसवंशे । मिठडीयागोत्रे सोनी जावड भार्या पूरी पुत्र सोनी सिरीया सुश्रावकेण भार्या हर्षाई भ्रातृ गुणराज हर्षा सिद्धराज पुत्र नाकर सहितेन पत्नी पुण्यार्थ श्री अंचलगच्छाधिराज श्री सिद्धांतसागरसूरीणामुपदेशेन श्री विमलनाथबिंबं का० प्रतिष्टितं संघेन । श्री पत्तने । ( ६७१ ) ॥ संवत् १५४४ वर्षे वैशाख सुदि ६ गुरौ श्रीमाल ज्ञातीय कुडशाखीय वसा० ठाकुरसी भा० देमति पु०व० महिराज भा० रुपाई पु० व० कमला व० चांदा श्रीपाल गुणराज मुख्य कुटुंब सहितेन व० चांदाकेन पितुः श्रेयोर्थ श्री मुनिसुव्रतस्वामिबिवं श्री अं० श्री सिद्धांतसागरसूरीणामुपदेशेन कारितं प्रतिष्ठि० (६७२) संवत् १५४५ वर्षे माध शु० १३ वु० लघुशाखा श्रीमालवंशे मं० जीवा भा० रमाई पु० सहसकिरणेन भा० ललनादे वृद्ध भा० इसर काका सूरदास सहितेन मातु श्रेयसे श्री अंचलगच्छेश श्री सिद्धान्तसागरसूरीणामुपदेशेन श्री आदिनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन ॥ श्री स्तंभतीर्थे । (६७३) ॥ संवत् १५४६ वर्षे माघ सुदि १० बुधे जांबुग्रामे। श्रीश्रीवंशे । मं० देपा भा० ह' पुत्र मं० सचा सुश्रावकेण भार्या धर्मिणि सुत मं० श्रीपति लघुभ्रातृ मं० अजा सहितेन श्री अंचलगच्छेश श्री सिद्धान्तसागरसूरीणामुपदेशेन स्वश्रेयोर्थ श्री शांतिनाथविवं का० प्रति० श्री संघेन ॥ (६७४) संवत् १५४६ वर्षे फागुण सुदि ३ सोमे वीरवंशे श्रे० कमा भा० वाई सु० श्रे० वना सुश्रावकेण भा० शोशु सुत श्रे० वेला श्रे० वरा सहितेन श्री अंचलगच्छेश श्री सिद्धांतसागरसूरीणामुपदे० श्री सुपार्श्वनाथविवं वृद्ध भ्रा० श्रे० नगा पुण्यार्थ कारितं श्री संघेन प्रति० श्रीः॥ (६७५) ॥सं० १५४७ वर्षे माघ सु० १३ रवौ श्रीमाली ज्ञातीय मंत्रि रयणायर भा० सूदी सु० मं० सूरा भा० टवकू सुत मं० वंदा भा० अणपू सुत मं० दादा मं० भूभव सहितेन श्री अंचलगच्छे श्री सिद्धांतसागरसूरीणामुपदेशेन श्री विमलनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन ॥ (૬૭૦) વામજના શ્રી આદિનાથ-જિનાલયની ધાતુમૂરિનો લેખ. (१७३) मौनी श्री रत्नटूनी धातुभूतिना म. ( ૯૭૨) કદંબગિરિ[પાલિતાણાના જિનાલયની ધાતુમૂર્તિનો લેખ. (६७४) पाना योभुम-निसयनी चातुभूतिना म. (६७3) मने (९७५) याघाना श्री 1941-Correयनी भूभिडनी यातुभूर्तिमा ५२॥a. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy