________________
(...) संवत् १५१३ वर्षे वैशाख मासे सु० ४ उपस झा० हाथउडीयागोत्रे सा० कालू भार्या कामलदे सु० पोपाकेन भार्या पाल्हणदे स० श्री अंचलगच्छेश श्री जयकेशरिसूरि वाचा पितृश्रेयसे श्री सुविधिबिंबं का० प्र० श्री संघेन ॥ श्रीः॥
॥ संवत् १५१३ वर्षे भा० वदि १२ वु० सघरो भा० पूजा पुत्र करणाकेन स्वश्रेयसे श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन श्री नेमिनाथबिंबं कारितं प्रतिष्ठितं ।
(५९३ ) सं० १.१३ आषाढ सु० ५ सोमे श्री उपसवंशे वाठीआ गोत्रे व्य० जिणदे भा० कील्णदे पुत्र व्य० देवा भा० देल्हणदे पुत्र व्य० जावड सुश्रावकेण भार्या रुडी प्रमुख निज कुटुब सहितेन श्री अंचलगच्छगुरु श्री जयकेसरिसूरि उपदेशेन पत्नी श्रेयसे श्री सुमतिनाबिं० का० प्रति० श्री संघेन ॥ श्रीः॥
संवत् १.१३ वर्षे आषाढ शुदि १० बुघे प्राग्वाट ज्ञातीय व्य० गांगा भा० कमली सुत व्य० समधर भा० रहि प्रमुख कुटुंब युतेन श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेन का० श्री कुंथुनाथबिंब का० प्र० संघेन ॥ श्री॥
( १९५) संवत् १५१५ माध वदि ६ बुधे श्री श्रीमालवंशे श्रे० सांडा भा० सलखणदे पुत्र मातर भा० मधलदेव्याभर्तु पुण्यार्थ श्री अंचलगन्छगुरु श्री जयकेसरिसूरि उपदेशेन श्री सुमतिनाबिंबं कारितं श्री संघेन श्री ।।
॥ संवत् १५१५ वर्षे फागुण सुदि १२ बुधे श्री ओशवंशे सा० छाहड भा० रत्नादे पु० सा० केल्हाकेन भा० कामलदे पु० पोमा वृद्ध भ्रा० सा० दूदासहितेन पितृपितृव्य मोषा पुण्यार्थ श्री अंचलगच्छगुरु श्रीश्रीश्री जयकेसरिसूरीणामुपदेशेन श्री मुनिसुव्रत स्वामिविवं कारितं प्रतिष्ठितं श्री संघेन ॥ (૫૯૧) અમરાવતી[બિરારના શ્રી પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૫૯૨) બીકાનેરના ચિંતામણિ-જિનાલયની ધાતુમૂતિને લેખ. (૫૯૩) મેત્રાણાના શ્રી કુંથુનાથ-જિનાલયની ધાતુમૂર્તિનો લેખ. (૫૯૪) બાલાપુરના જૂના દિગંબર–મંદિરની ધાતુમૂતિનો લેખ. (૫૫) પાટણ[સિદ્ધપુર ના જિનાલયની ધાતુમૂર્તિને લેખ. (૫૬) પાલી[રાજસ્થાનના શ્રી સુપાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિનો લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com