________________
॥ सं० १५१२ वर्षे माघ वदि २ रवी श्री उगसवंशे सा० सादा भार्या सहजलदे पुत्र सा० काला भार्या कश्मीरदे पुत्र साह जेसा सुश्रावकेण भार्या रजाई पुत्र उदयसिंह प्रमुख समस्त कुटुंब सहितेन श्री अंचलगच्छनायक श्री जय केशरसूरि उपदेशेन पितृव्य.........
॥ सं० १५१२ वर्षे फागुण सुदि ३ सोमे डहरवाला वास्तव्य श्री श्रीमालक्षातीय श्रे० गोगन भार्या कउतिगदे सुत श्रे० आसा भार्या साऊ सुश्राविकया सुत श्रे० कडआ चीबा चांगा प्रमुख कुटुंब महितया आत्मनः कुटुंबस्य च श्रेयार्थ श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन श्री कुंथुनाथचतुर्विशतिपट्टः कारितः प्रतिष्ठितः श्री संघेन ॥ श्री रस्तु॥
(५८७ ) ॥ संवत् १५१२ वर्षे फागुण शुदि ८ शनी श्रीश्रीमालज्ञातीय मं० नरुआ भार्या वाछी सुत करणा.........णसी प्रमुख कुटुंब सहितेन च निज श्रेयसे श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन श्री श्रेयांसनाथबिंबं कारितं प्रतिष्ठितं संघेन
॥ सं० १.१३ माघ २० २ सु. उएसवंशे सा० त्रिभूणा भा० नागलदे पु० कोचर भा० हीमादे पु० रामा भा० रामादे पु० सोमा सुश्रावकेण भार्या सोजलदे वृद्ध भ्रातृ नामसी तोला सहितेन श्री अंचलगच्छनायक श्री जयकेसरिसूरी वचसा स्वश्रेयसे श्री ऋषभदेव बि० का० प्र० संघेन ॥ श्री ॥
(५८०) ॥(सं० १.१३ वर्षे माह वदि २ शुक्रे).........श्रावकेण भार्या धनी वृद्ध भ्रात धर्मा महितेन श्री अंचलगच्छे श्री जयकेशरिसरीउपदेशेन श्री विमलनाथविवं का० प्रति० श्री ॥ संघेन श्रीः॥
॥संवत् ११३ वर्षे वैशाख वदि ४ गुरौ श्री ओएसवंशे ॥ दो० बडूआ भायां मेघू पु.जटा सुश्रावकेण भा० जाल्हणदे भ्रातृ जईता पुत्र पुंना सहितेन स्वश्रेयसे श्री अंचलगच्छेश्वर श्री जयकेसरिसूरीणामुपदेशेन श्री कुंथुनाथबिंबं कारितं प्रतिष्टितं श्री संघेन पत्तने (૫૮૫) વાનગામના જિનાલયની ધાતુપ્રતિમાનો લેખ. (૫૮૬) લીંબડી[સૌરાષ્ટ્રના શ્રી શાંતિનાથ-જિનાલયની ધાતુમૂર્તિનો લેખ. (૫૮૭) અંબાસણમહેસાણાના શ્રી પાર્શ્વનાથ-જિનાલયની ધાતુમતિને લેખ. (૫૮૮) ભૂજકચ્છ)ના શ્રી રાજવિહાર મૈત્યની ધાતુમૂર્તિનો લેખ. (૫૯) વલભીપુરના શ્રી પાર્શ્વનાથ-જિનાલયની ખંડિત ધાતુમૂર્તિને લેખ. (५८०) मोऽसना श्री शांतिनाथ-aunteयनी धातुभूतिनो वेभ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com