________________
( ३५८ ) संवत् १९२१ वर्षे माघ सूद ७ गुरौ श्री कछ देशे सूथरी नगरवासीय श्री अचलगछे । .............."गोत्रे सा० षेतसी मालसी तद्भार्या.............."
( ३५९) श्रीमदंचल गछे । पूज्य भट्टारक श्री रत्नसागरसूरिश्वराणामुपदेशात् संवत् १९२१ वर्षे माघ सुदि ७ गुरौ श्री कछ देशे कंकण देशे । मुंबै चिंदरे उश वंशात् लधु शाखायां नागडा गोत्रे शेठ नरसी नाथा तथा संघ समस्तेन पुण्यार्थे श्री अजितनाथ बिंबं कारितं
( ३६०) संवत् १९२१ ना वरषे शाके १७८६ प्रवर्त्तमाने माघ मासे शुक्ल पक्षे सप्तमी तिथौ श्री गुरुवासरे श्री अंचलगच्छे । पूज्य भट्टारक रत्नसागरसूरिश्वराणामुपदेशात् शेठ रतनसी वीरजी तद्भार्या कोरबाई तत्पुत्र सा० जीवराज ता नामनो ॐकार करापीतं । उश वंशे लघुशाषां गोत्र लोडाइया श्री कछ देशे जरुखो बंदरे । शुभं भवतु ।
(३६१ )
संवत् १९२१ ना वर्षे माहा सुदी ७ वार गुरौ श्री अंचलगछे पादलिप्त नगरे श्री सि० लोदाइया वंशे कच्छ देशे कोठारा नगरे उश वंशे लघु शाषायां गोत्रे सा० वेलजी मालु तद्भार्या कमलबाई तत्पुत्र त्रीकमजी तल्लघु भ्राता अमरशी सा० त्रीकमजी भार्या दिवकुअर तत् पुत्री लक्ष्मीबाई श्री शांतिनाथ चतुर्विंशति चिंब करापोतं श्री रत्नसागर सुरि प्रतिष्ठितं ॥
(३६२) संवत् १९२१ वर्षे माघ सुदि ७ गुरौ श्री अंचलगछे पूज्य भट्टारक श्री रत्नसागरसूरिश्वराणामुपदेशात् श्री कछ देशे नलीनिपुरे बासीय उसवंशे लघु शाषायां षोना गोत्रे सा. वेरसी जशवंत तद्भार्या वालबाई तत्पुत्र देसर पुण्यार्थे वीमलनाथजी बिंब भरावीतं ।
( ३६३) संवत् १९२१ वर्षे माघ मासे शुद ७ गुरौ श्री अंचलगछे श्री नलीनपुर वासीअं सा० भारमल परबत तद्भार्या देवकुअरबाई श्री पंचतीर्थ बिंब करावितं ।।
(૩૫૯) ઉક્ત જિનાલયની ધાતુની પ્રતિમા ઉપરને લેખ. (380)-(११) Gra forनासयनी घातुनी यावीमे। परना बेमो. (१२) त जिनालय धातुभूति परन स. (33)-३९४) x नसयनी यांनी भूर्तिमा ५२ वेपो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com