________________
43
( ३५२) संवत् १९२१ ना वर्षे माहा सुद ७ गुरौ श्री अंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसुरीश्वराणामुपदेशात् श्री कछ देशे परजाउ गामे उशवंशे लघु शाषायां नागडा गोत्रे सा० दामजी कायाणी तस्य जाया मालबाई तत्पुत्र सा० नेणसी दामजी तस्य भार्या सोनबाई तत्पुत्र सा० शिवजी श्री...........
( ३५३ ) संवत् १९२१ ना वर्षे माहा सुद ७ गुरौ श्री अंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसूरीश्वराणामुण्देशात् श्री कच्छ देशे परजाउ गामे उश वंशे लघु शाषायां सा० दामजी कायाणी तस्य जाया मालबाई तत्पुत्र सा० नेणसी दामजी तस्य भार्या सोनबाई तत्पुत्र सा. रामजी श्री पारस्र्श्वनाथ बिंब करावितं
( ३५४ ) ॥ सं० १९२१ वर्षे माघ सुद ७ गुरौ श्री अचलगछे सिद्धक्षेत्रे कछ देशे सुथरी नगर वास्तव्यः धरमशी गोत्रे सा० ठाकरसी नायक........
........
. ॥ संवत् १९२१ ना माहा सुदी ७ वार गुरौ श्री अचलगछ श्री महिमइ बींदरे उश वंशे लघु शाषायां शेठ नरसिंह नाथा श्री संघार्थे श्री अंतरीक पार्श्वनाथनुं बिंब करावी.........
( ३५६) ॥ संवत् १९२१ ना माहा सुदी ७ वार गुरो श्री अचलगछे महिमइ बिंदरे उश वंशे लघुशाषायां शेठ नरसिंह नाथा श्री संघार्थे श्री मनमोहन पार्श्वनाथ बिंब करावीत भट्टारक श्री रत्नसागरसूरि प्रतिष्ठितं ॥
( ३५७ )
संवत् १९२१ शा० १७८६ श्री माघ शू० ७ गु० अंचल० कछ देशे कोठाराना ओशवाल ज्ञा० मोमाइया गो० सा० श्री त्रीकमजी वेलजी पुत्री लखमी सिद्ध क्षे.............
(૩૫૨)-(૩૫૪) ઉક્ત જિનાલયના બીજા માળની પાષાણની પ્રતિમાઓ ઉપરના લેખ. (3५५)-(3५६) त स्थनी पातुनी मा ४६नी भूतिया २ मा. (3५७)-(3५८) त स्थनी पाषाणुनी प्रतिभा ५२ना मो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com