________________
अतः परं विशेषतः साहिवर्धमानसाहिपद्मसिंहयोर्वर्णनम् ।
गांभीर्येण समुद्राभौ दानेन धनदोपमौ । श्रद्धालुगुणसंपूणौ बोधिना श्रेणिकोपमौ ॥१८॥ प्राप्तश्रीयामभूपालसमाजबहुलादरौ । मंत्रिश्रीवर्धमानश्रीपद्मसिंहौ सहोदरौ ॥१५।। महेला वर्द्धमानस्य वन्नादेवीति विश्रुता । तदंगजावुभौ ख्यातौ वीराख्यविजपालकौ ॥२०॥ वर्णिनी पद्मसिंहस्य रत्नगर्भा सुजाणदे । श्रीपालकुंरपालाह्वरणमल्लास्तदंगजाः ॥२१॥ एवं स्वतंत्रयुक्ताभ्यामनल्पोत्सवपूर्वकम् । साहिश्रीवर्द्धमानश्रीपासीभ्यां प्रथादरात् ॥२२॥ प्रागुक्तवत्सरे रम्ये माधवाउर्जुनपक्षके । रोहिणीभतृतीयायां बुधवासरसंयुजि ॥२३ । श्रोशांतिनाथमुख्यानां जिनानां चतुरुत्तरा । द्विशती प्रतिमा हृद्या भारिताश्च प्रतिष्ठिताः ॥२४॥
(युग्मम् ।) पुनर्निजबहुद्रव्यसफलीकरणकृते । श्रीनव्यनगरेऽकारि प्रासादः शैलसंनिभः ॥२५।। द्वासप्ततिजिनौकोभिवेष्टितश्च चतुर्मुखैः । केलासपर्वतोत्तुंगेरष्टाभिः शोभितो ऽभितः ॥२६॥
(युग्मम् ।) साहिश्रीपद्मसिंहेनाऽकारि शत्रंजयोपरि । उत्तुंगतोरणः श्रीमान् प्रासादः शिखरोन्नतः ॥२७।। यं दृष्ट्वा भविकाः सर्वे चिंतयंति स्वचेतसि । उच्चैर्भूतः किमेषोऽद्रिष्यतेऽभ्रंलिहो यतः ॥२८॥ येन श्रीतीर्थराजोऽयं राजते सावतंसकः ।
प्रतिमाः स्थापितास्तत्र श्रोश्रेयांसमुखाऽर्हताम् ॥२९।। तथा च–संवत् १६७६ वर्षे फाल्गुन सित द्वितीयायां तिथौ दैत्यगुरुवासरे रेवतीनक्षत्रे श्रीमतो नव्यनगरात् साहिश्रीपद्मसीकेन श्रीभरतचक्रवर्तिनिम्मितसंघसदृशं महासंघ कृत्वा श्री अंचलगणाधीश्वरभट्टारकपुरंदरयुगप्रधानपूज्यराजश्री ५ श्रीकल्याणसागरसूरीश्वरैः सार्द्ध श्रीविमल. गिरितीर्थवरे समेत्य स्वयंकारितश्रीशर्बुजयगिरिशिरःप्रासादे समहोत्सवं श्रीश्रेयांसप्रमुखजिनेश्वराणां संति बिंबानि स्थापितानि । सद्भिः पूज्यमानानि चिरं नंदतु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com